________________
छन्दोदर्शनम
199
COMMENTARY-SUMMARY TRANSLATION Being Himself ever-existent, by His very existence, He pervades every element. Likewise, He is God, who is illumination itself and so pervades every god. He fills every god with His invisible Adhidaivata principle. And further, He being Himself the great Ātma, He fills every soul with His Adhyātma principle. As the Antaryāmin, the indweller, He pervades fully all things, Adhibhautika, Adhidaivika and Adhyatmika. I attain the Purusha, the all-pervader by identity and in full harmony. Cf." The ruler within the gods, etc. is Brahma because of the characteristics mentioned" (B.S. 1-2-18).
तृतीया ऋक। यो भूतानि ब्रह्मणेह वाचोत्संसर्ज यद् तेजो या अपो यां भूमि सान्नाम् || इमानि त्री त्रिवृताऽऽत्मना योऽभरत्
समेन तं पुरुषं प्र पद्ये रसैन ॥ ३॥ पदपाठ :- यः। भूतानि । ब्रह्मणा । इह । वाचा । उत् । ससर्ज।
यत् । ऊम् इति । तेजः। याः । अपः । याम् । भूमिम् । सान्नाम् ॥ इमानि । त्री। त्रिऽवृता । आत्मना । यः । अर्भरत् ।
समेन । तम् । पुरुषम् । प्र । पद्ये । रसैन । He who created with the help of the manifest Brahma (word) all the elements, the light, the waters, the earth with food, invested all created elements with the soul. They got multiplied by the process of triplication ( trivrtkarana). I attain the Purusha by identity and in full harmony.
अन्वयभाष्यम् । यः ब्रह्मणः वाच: अधिपतिः सन् स्वेन ब्रह्मणावाचा छन्दस्वत्या भूतानि भूतजातानि प्रत्यक्षाणि उत्ससज उछ्च्वासतः आविश्वकार, यत् खलु प्रत्यक्ष सरूपं तेजः, याश्च अपः सरसाः, यां च सान्नां अन्नसहितां भूमि इमां सर्वेषामाधारभूतां प्रथमतः उत्ससर्ज आदिसृष्टौ इति यावत् इति अर्थाद् गम्यते तानि त्रीणि इमानि प्रत्यक्षसिद्धानि भूतानि त्रिवृता त्रिवृतानि प्रत्येकश: त्रिवृत्कृतानि स्वयं त्रिवृद्भूतानि वा य: आत्मना निजेन चैतन्यसत्त्वेन अभरत् पूरयामास, तथा स्वयमपि तत्र पूर्णः इति भावः, “वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ” इति च (ना. उ. १०-४) अत्यन्तरादपि गम्यते सोऽयमेवार्थः तं परमं पुरुषं समेन रसेन समभावेन प्राप्नोमीति ॥