________________
छन्दोदर्शनम्
191
COMMENTARY-SUMMARY TRANSLATION Brahmaṇaspati by his very nature is pure conscious energy. He entered into the elements, which are forms of unconscious energy. Thus sentient beings came into existence. Prachetana Brahmaṇaspati entered Achetana matter which also is his own creation. He thus brought into being Sachetana creation. This Purusha, always one with Vak, is considered as threefooted. So these three feet are His major forms: one is the material physical universe, visible to the eyes, known as Adhibhūta; the second is the invisible but conscious power in the form of Isvara, known as Adhidaivata; and then the third is consciousness embodied in the form of Jiva, the individual soul, known as Adhyatma.
चतुर्थी ऋक् । ब्रह्मणस्पतिर्भूर्भुवः स्वस्तिसृभिः
र्वाग्भिाहृतिभिनि दधे पदानि ॥ पृथिवीमन्तरिक्षं दिवं चाधि
स त्रिपात् पुरुषोऽयं साकं वाचा ॥४॥ पदपाठ :- ब्रह्मणः । पतिः। भूः । भुवः । स्वरिति स्वः । तिम॒ऽभिः ।
वाभिः । व्याहृतिऽभिः । नि । दधे । पदानि ॥ पृथिवीम् । अन्तरिक्षम् । दिवम् । च । अधि । सः । त्रिऽपात् । पुरुषः । अयम् । साकम् । वाचा ॥
Brahmaṇaspati placed three steps with the triple utterance (vyāhști ), Bhah, Bhuvah, Svah, in the form of words, in the three regions of Prthvi (earth), Antariksha(mid-air), and Dyau (sky). He is indeed the Purusha with three steps. He is one with Vak.
अन्वयभाष्यम् । स: ब्रह्मणस्पतिः “भूः भुवः स्वः” इति एताभिः वाग्भिः वाग्रपाभिः तिसृभिः व्याहृतिभिः यजुर्मन्त्रात्मिकाभिः त्रीणि पदानि निदधे अस्मिन् ब्रह्माण्डे बहिः स्थापयामास, तानि च पृथिवीं इमां अवमां, अन्तरिक्ष मध्यमं उभयोः भुवनयोः सन्धिरूपं, दिवं उत्तम भुवनं च इत्येनमेतानि त्रीणि भौवनानि पदानि अधि अधिष्ठाय सोऽय पुरुषः वाचा विदा च साकं त्रिपातू संवृत्तः इति ॥ तानीमानि सर्वेषां भूतानां तथा प्राणिनां च आधारभूतानि भुवनात्मकानि बाह्यानि त्रीणि पदानि ब्रह्मणस्पतेः तस्य पुरुषस्य भवन्तीति ॥