________________
180
छन्दोदर्शनम्
अन्वयभाष्यम्। ___ ब्रह्मणे प्रत्यक्षब्रह्मरूपात्मिकायै वाचे वेदमन्त्ररूपायै नमः, तथा ब्रह्मणः ब्रह्मात्मिकायास्तस्याः वाच: अधिपतये तस्मै परोक्षात्मने नमः, अस्मै प्रत्यगात्मने पुरुषाय परस्मै सर्वेभ्यः परतमाय प्रचेतसे प्रचेतनाय वरुणाभिधानाय विश्वावरणसत्त्वपूर्णाय नमः, तं परोक्षसिद्धं इमं विश्वरूपं प्रत्यक्ष तथा प्रत्यञ्चं अपरोक्षं आत्मन्यन्तर्हितं सन्तं स्वं आत्मीय निजं ब्रह्मणस्पति देवतात्मानं परमं पुरुषं ब्रह्मणा मन्त्रेण ज्ञानेन च प्रपद्ये प्राप्नोमीति ॥
COMMENTARY-SUMMARY TRANSLATION Salutation to Våk, who is the manifest Brahma and is in the form of Veda mantra; also to Brahmanaspati her Lord, who is unmanifest. Salutation to the inner Soul, and to Him who is above all, the life-giver who is known as Varuna. Varuna covers the whole universe. Again, salutation to Him who though invisible, is in all forms outside as well as inside. He is mine, the Brahmanaspati, the Lord. I attain Him with mantra.
द्वितीया ऋक् । सरस्वती त्वं साक्षात् सती ब्रह्मणः परेणासमाना परा प्रचेतना ॥ ब्रह्मैवानु प्रति ऋताज्योतिषाऽन्त
चि मेवानु प्रपद्ये ब्रह्मणस्पतेः ॥२॥ पदपाठ :- सरस्वती । त्वम् । साक्षात् । सती । ब्रह्मणः ।
परेण । असमाना । परा । प्रऽचेतना ॥ ब्रह्म । एव । अनु । प्रति । ऋता । ज्योतिषा । अन्तरिति । वाचम् । एव । अनु । प्र। पद्ये । ब्रह्मणः । पतैः ॥
Sarasvati ! you are Brahma, the manifest. As such you are not comparable to anybody else, and are above all and you are the power of consciousness. You are light and knowledge. You are one with Brahma since you follow Him. I attain the highest by following Våk of Brahmaṇaspati.
अन्वयभाष्यम्। हे भगवति ! त्वं सरस्वती स्वयं संविद्रसात्मा प्रत्यक्षं साक्षाद् ब्रह्मैव सती परेण अन्येन सर्वेण परवस्तुना च असमाना असामान्यसत्त्वा परा सर्वेभ्योऽपि अतिरिक्ता प्रचेतना केवलं चेतनात्मरूपिणी ज्योतिषा-चिता चैतन्यज्योतिद्वारा तत् परं ब्रह्मैव प्रत्यृता