________________
छन्दोदर्शनम
179
manifest Brahma which though an outcome of Brahma does not fully express the same. That unmanifest Brahma is the abode of all, and is indicated by the onomatopætic symbol İM. That is the light par-excellence which illumines all and everything; that is Brahmanaspati.
Thus ends the second hymn in the Third Section
अथ तृतीयेऽनुवाके तृतीयं ब्रह्मणस्पतिसूक्तम् ।
अनुवाकः ३। सूक्तम् ३ | ऋचः १-९। नमो ब्रह्मणे ब्रह्मणस्पतये नव, देवरातो वैश्वामित्रः, ब्रह्मणस्पतिः,
अयुजो ब्राह्मणस्पत्याः, युजः सारस्वता वा, जगती । Now the Brahmanaspati Sukta, Third in Third Anuvaka
Section III, Hymn 3, Riks 1-9- BRAHMANASPATI. This hymn beginning with “Namo Brahmane Brahmaṇaspataye” contains nine Řks. Daivarăta Vaiśvāmitra is the Rshi. Brahmanaspati is the god and the metre is Jagati.
अथ प्रथमा ऋक् । नमो ब्रह्मणे ब्रह्मणस्पतये तस्मै पुरुषायास्मै प्रचेतसे परस्मै || विश्वरूप तमिमं प्रत्यञ्च सन्तं
ब्रह्मणा स्वं प्रपद्ये ब्रह्मणस्पतिम् ॥ ९॥ पदपाठ :- नमः । ब्रह्मणे । ब्रह्मणः । पतये । तस्मै ।
पुरुषाय । अस्मै । प्रऽचैतसे । परस्मै । विश्वऽरूपम् । तम् । इमम् । प्रत्यञ्चम् । सन्तम् । ब्रह्मणा । स्वम् । प्र । पद्ये । ब्रह्मणः । पतिम् ।।
Salutation to the manifested (Vak) Brahma. Salutation to him, the Lord of this manifest Brahma, also to the supreme Person, the Antarātman, the Great Knower. I attain this Brahmaṇaspati with the help of the mantra. I attain Brahmaṇaspati who is Omnifarious and the Soul within.