________________
छन्दोदर्शनम्
पदपाठ :- सरस्वति । त्त्रम् । च । ब्रह्म॑णः । पतिः । च ।
मिथुना | अनु॑ । इतौ । स्थः । रसैन । साम्ना । आत्मन् ॥ ब्रह्मणा । पुरुषेण । अनु॒ । अभ॑वः । सुऽआत्म्य॑म् ।
पुरु॑षः । सन् । सः । समानः । वाचः । आत्मा ॥
essence.
Oh Sarasvati! you and Brahmaṇaspati are like a united couple equal in You two are united in the inner-most Soul. You are one with your Lord Brahma and experience that union. Thus, the Purusha is your equal and also your soul.
अन्वयभाष्यम् ।
सरस्वति ! त्वं तथा ब्रह्मण: प्रत्यक्ष ब्रह्मरूपायाः तव पतिश्च आत्मन् अन्तरात्मनि समं समभावेन साम्ना रसेन सामरस्येन तादात्म्येन समन्वितौ स्थः, तव पुरुषेण पत्या ब्रह्मणा परमेण त्वं सात्म्य तादात्म्यं अन्वभवः प्रतिप्राप्ता असि, अत एव सः पुरुषः त्वत्पतिः सर्वत्रापि समानः सन् वाचः तद्वाचकशक्तेः तव आत्मा अन्तरात्मस्वरूपः स्वयं अनादिसिद्धः इति ||
COMMENTARY--SUMMARY TRANSLATION
Oh Sarasvati! you are united with your Lord Brahma in the inner-most soul most harmoniously. You are experiencing that union with Him who is your lord and equal in all respects. He is your Soul and you are His power who can express Him.
चतुर्थी ऋक् ।
ब्रह्मणस्पते त्वं प॑र॒मं ब्रह्म सत्यं
173
वाक् च॑ स॒ती वृ॑ह॒ती प्र॒त्यक्षं ब्रह्म॑ ॥
वा॒चा वि॒श्वथाऽभ्युद॑गात् स पुरुषो वागू विदा समाना पुरुषस्यात्मा ॥ ४ ॥
पदपाठ :- ब्रह्मणः । पते । त्वम् । परमम् । ब्रह्म । सत्यम् । वाक् । च । सती । बृहती | प्रत्यक्षम् | ब्रह्म |
वाचा । विश्वथा । अभि । उत् । अगात् । सः । पुरुषः । वाक् । विदा | समाना । पुरुषस्य । आत्मा ॥