________________
छन्दोदर्शनम्
ब्रह्म॑णः । पर्तिः । यत् । मधु॑ना । रसैन । योर्युपत् । विश्वा । भुव॑नानि । सम् । त्मना ॥ सः। इत् । विश्व॑स्मै । अमृते । सम् मदाय |
जी॒वात॑वे । बृ॒ह॒ते । वि॒श्वऽस॑दै ॥
Brahmanaspati invested all the worlds with sweet joy, and with a soul (consciousness). He invested them with life and knowledge for attaining immortality, and Brahmaṇaspati who is competent to bestow the highest abode to all.
164
पदपाठ :
अन्वय भाष्यम् ।
सः ब्रह्मणस्पतिः स्वयं परोक्ष: सन् यत् यस्मात् कारणात् विश्वानि भूतानि अचेतनानि त्मना आत्मना - चेतनेन वस्तुना तथा स्वेन मधुना विश्वप्रियेण रसेन ज्ञानेन आनन्दादिना चसं सम्यक्तया योयुत् संयोजयामास - सचेतनं सञ्चेतनं च सम्भावयामास इति भावः ॥ सः इत् स एव विश्वस्मै अस्मै जगते अमृते अमृतत्वार्थं सम्मदाय प्रहर्षाय परमानन्दादिरसानुभवार्थं जीवातवे सञ्जीवनार्थं च, तथा बृहते बृहत्तराय सदर्थाय परमार्थाय विश्वसंसदे विश्वास्पदार्थं च अलं पर्याप्तं भवतीति तदभिप्रायः, तस्य ब्रह्मणस्पतेरेव ज्ञान-क्रियाचेतनानन्दादिकया चित्कलया इमानि सर्वाणि भूतानि चेष्टन्ते हृष्यन्ति जीवन्ति अमृतत्वं च प्राप्तवन्तीति भावः ॥
COMMENTARY-SUMMARY TRANSLATION
He is Brahmaṇaspati, the great unseen cause from whom all derive the power of consciousness and happiness so universally loved. It is he certainly who endows all with everything for becoming immortal and happy beyond measure. Brahmanaspati alone is competent to bestow the heavens or the great abode to all. The gist of all this is that all these beings can be active, enjoy, live and be immortal if they can even share an iota of Jñana (knowledge), kriyā (activity), chetana ( consciousness) and ānanda ( joy ) of Brahmanaspati.
चतुर्थी ऋक् ।
यो दे॒वानां॑ दे॒वत॑म॒ः सन्द॑धाति
दृशे विश्वस्मै सुम॒तिं चेकितानः ||
अ यज्ञानां वरूथं तमग्रियं
-
ब्रह्म॑ण॒स्पति॒ ब्रह्मणा सन्दे॒वस्य ॥ ४ ॥