SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् पदपाठ : COMMENTARY-SUMMARY TRANSLATION Oh Venerable one, you are Sarasvati, who are full of delight. I am your son and so feed me with the happiness which you enjoy. Sing in a delightful way about the supreme Truth which has been realised by you. Again and again, while singing the poetical song of Truth delightfully and with love, fondle me, your child. Vāk is the most beneficial mother and the guide of all. Thus the Ṛshi begs of the mother Sarasvati to feed him with truthful poetry. पञ्चमी ऋक् | सर॑स्वती॒ त्वं धापर्यन्ती मामनु गाय॒न्त्यनु॑ का॒रय॒न्त्यनु॒ स्वर॑न्त॒म् || प्रति॑ि गायय च्छन्द॑सा॒ मे हृदा वाचा वाग् विदा परमा पुरुषस्य माता 153 ॥ ५ ॥ 1 सर॑स्वती । व्यम् । धा॒पय॑न्ती । माम् । अनु॑ । गाय॑न्त । अनु॑ । का॒रय॑न्ती । अनु॑ । स्वर॑न्तम् ॥ प्रति॑ । गायय । छन्द॑सा | मे | हृदा । वाचा | वाक् । विदा | परमा । पुरुषस्य । माता ॥ Oh Sarasvati! while feeding me and singing and chanting the song, make me also chant the same with a full heart in the form of words and metrical poetry. You are indeed Vak, the measure and mother of the Purusha. You are so, on account of the power of intelligence. अन्वयभाष्यम् | हे भगवति ! त्वं सरस्वती स्वयं सत्य-हित - प्रेमादिरसात्मा सती निजं रसं मां धापयन्ती, तमेव पुनः अनुगायन्ती च सती, त्वदनुकरणपरं त्वत्स्वरमेव अनुसृत्य तं स्वमुखेन अनुस्वरन्तं मां इमं अनु कारयन्ती ममापि मुखेन पुनः पुनरुच्चारयन्ती सुस्वरेण स्वरसेन च अनुशीलयन्ती तथा शिक्षयन्ती च सती मम हृदा मनसा सद्भावेन वचसा वाचा चछन्दसा छन्दोमुखेन प्रति गायय तच्छन्दोमयं मन्त्रमेव गायत्र्यादिच्छन्दसा संहितं सामस्वरादिना तद्गायनमपि कारय इति भावः, यतः सा त्वं वागेव पुरुषस्य परमा हिततमा परमार्थरसप्रदामाता असि इति । एवं निश्चयेन सद्भावनया सच्छ्रद्धया च तदर्थमेव त्वां प्रार्थयामीति, ऋषेरयं परमादरानुभावो भवतीति ॥ CD-20
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy