________________
छन्दोदर्शनम
161
पीतवती, तेन स्वेन स्वानुभूतेन रसेन संविन्मयेन तत्प्रापकेन वाग्रसेन च माता इव सुतं मातृवत् मां आप्यायय सन्तर्पय, यतः सा वागेव पुरुषस्य परमा माता भवतीति || अनया ऋषिः वानसं ब्रह्मात्मरसं च सरस्वती प्रति याचते, एवं तत्तदर्थानुसन्धानेन तत्तत्कामनया भावनया च एतासामृचां ध्यान-जपादिविनियोगेन वक्ष्यमाणेन तेन वैदिक-तान्त्रिकादिकल्पानुसारेण यजनादिना च स्वं स्वं सदभीष्टमर्थं साधयितुं शक्यमिति प्रतिज्ञायते ॥
COMMENTARY-SUMMARY TRANSLATION Oh Venerable one, you are Sarsavati, who are one with Brahma and full of delight. By your supreme union with the manifest as well as the unmanifest Brahma, you enjoy his highest delight. You now feed me with that happiness which you have enjoyed. That happiness is in the form of knowledge which takes one to Brahma. Väk is the supreme mother of all. The delight of Brahma is sought after by the Rshi through the good offices of Vak, the goddess of speech. The process of attaining the highest delight through the grace of Vak is by an earnest desire to attain the goal followed by the use of mantras, meditation, worship, offering oblations, Vaidik and Tantrik rites and so on.
तृतीया ऋक् ।
सरस्वती त्वं ब्रह्मणाऽऽत्मनाऽऽप्लुत धिया वाचा संविदा कर्तुना स्तन्यम् ॥ मातेव मां वत्सं धापय स्वं रसं
वाग् विदा परमा पुरुषस्य माता ॥३॥ पदपाठ :- सरस्वती । त्वम् । ब्रह्मणा । आत्मना । आऽप्लुतम् ।
धिया । वाचा । सम्ऽविदा । क्रतुना । स्तन्यम् ॥ माताऽईब । माम् । वत्सम् । धापय । स्वम् । रसम् । वाक् । विदा । परमा । पुरुषस्य । माता ॥
Oh Sarasvati ! You are full of all the powers of Brahma. The powers of Brahma consist of intellect, faculty of expression, knowledge and will to action. All these are like mother's milk. Feed me, who am like your son, with all these powers. Våk is the measure and the mother of the Supreme Purusha, in virtue of having intelligence.
अन्वयभाष्यम् । हे भगवति ! त्वं सरस्वती स्वयं रसात्मा सती ब्रह्मणा परमेण आत्मना चेतनेन चिद्रसात्मना आप्लुतं आHकृतं परिपूरितं च, प्रज्ञया प्रज्ञानशक्त्या वाचा शब्दशक्त्या संविदा