________________
100
छन्दोदर्शनम
she is associated. By love and bliss of knowledge, you are one with Brahma, the pervader, and also with the individual soul. You thus become Brahmanvati and Ātmanvati. Therefore, Vāk is Brahma in the visible form and she is the source of all knowledge.
चतुर्थी ऋक् । सरस्वति त्वं निनदो विश्वतस्परि भूतान्यनु ध्वनयसि प्रति स्वयम् ॥ उत तन्त्रीषु दुन्दुभावनु नदसि
वाग् विदा वरं ब्रह्म संविदो योनिः ॥ ४॥ पदपाठ :- सरस्वति। त्वम् । निऽनदः। विश्वतः। परि ।
भूतानि । अनु । ध्वनयसि । प्रति । स्वयम् ॥ उत । तन्त्रीषु। दुन्दुभौ । अनु। नदास ।
वाक् । विदा । वरम् । ब्रह्म। सम्ऽविदः । योनिः॥ Oh Sarasvati ! you are the fine and indistinct sound. You pervade the whole universe. You yourself give the voice, that is the power to speak, to all in the universe. You express yourself also through the string-instruments, drums etc. Oh Vak, by your knowledge you are Brahma and the source of all knowledge.
अन्वयभाष्यम्। हे सरस्वति ! त्वं निनदः स्वयं अव्यक्तनादब्रह्मस्वरूपा "णद् अव्यक्ते शब्दे" (भ्वा. ५-५) इति धात्वर्थयोगसिद्धा, विश्वतः सर्वस्मात् परि उपरि परितश्च अनु भूतानि निजानुभूतानि अर्थजातानि भूतानि आकाशादीनि च अनुसृत्य प्रतिध्वनयसि प्रतिध्वनिरूपेण प्रकाशसे प्रकाशयसि च तानि इति भावः || उत च तन्त्रीषु वीणादिषु दुन्दुभौ डमरुप्रभृतिषु च अनुनदसि अभिव्यज्यसे, अत: हे वाक् ! सा त्वं विदा वरणीय प्रत्यक्षं ब्रह्म, तथा सर्वस्यापि ज्ञानस्य योनिः प्रसवित्री कारणीभूता माता इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are the inaudible sound itself. You are everywhere, above and also around. You give expression to what you experience. Further, you are heard as sound in string-instruments, drums etc. You are indeed Vāk, Brahma the most excellent and the very cause of knowledge.