________________
छन्दोदर्शनम्
are able to teach about the invisible Brahma, the Thing Supreme and also about the visible universe by means of words. Through knowledge, Vak certainly is Brahma and the source of knowledge also.
पदपाठ :
तृतीया ऋक् ।
सर॑स्वति त्वमृ॒ग्भर्ऋक्व॑ती सती
साम॑वती साम्ना यजु॑षा॒ यजु॑ष्मती ||
रसैन ब्रह्मणाऽऽत्मना रसवती
वाग् वि॒दा वनं॒ ब्रह्म॑ स॒विदो॒ योनि॑ः ॥ ३ ॥
सरस्वति । त्वम् । ऋक्ऽभिः । ऋकती । सती । साम॑ऽवत । साम्नः॑ । यजु॑षा । यजु॑ष्मती ।। रसैन । ब्रह्म॑णा । आत्मना । रसेऽवती ।
वाक् । वि॒दा । वर॑म् । ब्रह्म॑ । स॒म्ऽविद॑ः ! योनि॑ः ॥
99
Ch Sarasvati ! you are Rkvati, that is one with Rks, i. e. Rgveda Mantras, Sāmavati with Sama Mantras and Yajushmati with Yajurveda Mantras. You are full of joy as you are one with Brahma and Atma, the Soul. Oh Väk, by your knowledge you are Brahma and the source of all knowledge.
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं ऋग्भिः संहिता सती ऋकती सिद्धा, साम्ना गीतिस्वरादिना युक्ता सामवती सम्पन्ना, तथा यजुषा सह योगेन यजुष्मती संवृत्ता, एवं सा वागेव मूलतः स्वयं एकरूपाऽपि येन येन संयुज्यते तत्तत्स्वरूपैव भवतीति सम्पद्यते, रसेन प्रेम्णा संविद्रसेन आनन्दप्रशान्त्यादिना, तथा ब्रह्मणा व्यापकेन आत्मना आन्तयण चेतनेन वस्तुना च सङ्गता सती तत्तद्रससत्त्ववती तथा ब्रह्मण्वती आत्मन्वती च भवति, तस्मात् सा वागेव प्रत्यक्षब्रह्मरूपा सती विदा ज्ञानेन ज्ञानाय च वरं वरणीयं ब्रह्मैव सत् सर्वस्याः अपि संविदः योनिः प्रसवित्री भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! you with Rks i. e. Rgveda Mantras are Ṛkvati, with Sama Mantras you are Samavati, and in association with Yajurveda Mantras you are Yajushmati. Thus Vak has the capacity to become that with which