________________
सवृत्ति के कविदर्पणे
तदुगं दुगं चगणो गलिययमह चदुगटतिगचगणगुरू । खंजयमह टगणपंचगलहगुरू रासयं होई ॥ २३ ॥
०२२-२३.२; टी० प० ६१]
[ तद्विकं द्विकं चगणो गलितकमथ चद्विकटत्रिकच गणगुरवः । खञ्जकमथ टगणपञ्चकलघुगुरवो रासकं भवति ॥ २३ ॥ ]
इह हि गाथादण्डकादिवर्जं सर्वच्छन्दांसि यमकितांहीणि सामान्येन गलितकानि । सर्वगलितकानि सानुप्रासाणि यमकितांहीणि सामान्येन खञ्जकानि । सर्वखञ्जकानि एकेन द्वाभ्यां त्रिभिर्वा छन्दोभिर्दीर्घीकृतानि सामान्येन शीर्षकाणि । सर्वा अपि जातयः सामान्येन रासकम् ।
यदाह —
सव्वा वि जाईओ पत्त्थाववसेण इत्थ बज्झति । रासाबंधो नूणं रसायणं बुढ्ढगुट्ठीसु ॥ ६१ ॥
विशेषात्तु द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रावेकस्त्रिमात्रो गलितकम् । यमकितांहि त्वाम्नानाद्भूरिभेदं चेदम् । अथ द्वौ त्रिमात्रौ त्रयश्चतुर्मात्रा एकस्त्रिमात्रो गुरुरिति खञ्जकम् । इदमपि बहुविधम् । अथ पञ्च चतुर्मात्रा लघुर्गुरुश्च रासकम् । एतदप्यनेकधा । शीर्षकाणि त्वग्रे द्विभङ्गीत्रिभङ्गीभ्यां वक्ष्यति ॥ २३ ॥
उदा० - घणपयट्ट पियसंकह मुहि सासिहि सहिय गंडफलगि सहुं पाणिहं धवलिम आरुहिय । गलिय अंजलि सहुं नयणह विब्भ्रम ललिय
तुहुं पियसहि विरहानलि बहुविह लंघलिय ॥ २३.१ ॥ गलिययं ।
[ घनप्रवृत्ता प्रियसंकथा मुखे श्वासैः सह
auses सह पाणिना धवलिमा आरूढः ।
गलित: अश्रुजलेन सह नयनयोर्विभ्रमो ललित:
त्वं प्रियसखि विरहानलेन बहुविधं त्रासिता ॥ २३.१]
स्पष्टम् ॥ २३·१ ॥
उदा० – उग्गसेणतणयाइ मिलायंतवयणाए
पबलबहलबाहपवाहझरंतनयणाए । चइवि जंतु उज्जंति रूवजियनलकूबरो
सच्चविओ सविलक्खं जयइ जिणवरो ॥ २३.२ ॥ खंजयं ।
[ उग्रसेनतनयया म्लायमानवदनया
प्रबल बहलबाष्पप्रवाहझरन्नयनया |
त्यक्त्वा गच्छन्नुज्जयन्तं रूपजितनलकूबर :
२९
प्रत्यक्षीकृतः सविलक्षं जयति नेभिजिनवरः ॥ २३२ ॥ ]
'सच्च विउ 'त्ति दृष्टः ॥ २३.२ ॥