________________
प. ३-६; टी. प. २-६]
वृत्ति कविदर्पणे
श्रोतुर्वसन्ततिलकादिपदान्तवर्ति
लो गत्वमत्र विहितं विबुधैर्यथा तत् ॥ २ ॥ ॥ ४॥
दीर्घसबिन्दुसंयोगपराणां सार्धगीत्या गुरुत्वापवादं शेषार्धेन तु पादलक्ष्म संज्ञाश्चाह -
एओईहिं पयए उहुंहिंहं लहू अवन्भंसे ।
वा पयअंते वंजणगयएओ उण पयस्स मज्झेवि ॥ ५ ॥ इल्लुण्हपमुहवण्णाण पुव्विला नो गुरू जहादिट्ठे । तुरियंसो अविसेसे पाओ; चंदाइसन्नमेगाई ॥ ६ ॥
[एभोहिं प्राकृते; उहुंहिंहं लघवोऽपभ्रंशे ।
वा पदान्ते, व्यञ्जनगत 'एओ' पुनः पदस्य मध्येपि ॥ ५ ॥ इल-ह-प्रमुखवर्णानां पूर्वस्था न गुरवो यथादृष्टम् । तुरीयांशोऽविशेषे पादश्चन्द्रादिसंज्ञमेकादि ॥ ६ ॥ ]
आद्यगीतौ ' वा पयअंते' 'लड्डु ' त्ति सर्वत्र योज्यम् । तेन एओइंहिं इत्येते पाययशब्दस्य 'वाग्ययोत्खातादावदात' (हे ० ८.१.६७) इति ह्रस्वत्वे पयए प्राकृतभाषायां पदान्ते वर्तमाना लघवो वा स्युर्यथा
तक्कालं णिक्किव तीइ तुज्झ विरहाउ जाई जायाइं । तीरंति ताइं न दुहाई दियहकोडीहिं वि कहेउं ॥ ३ ॥
[ तत्कालं निष्कृप तस्यास्तव विरहाद्यानि जातानि । तीर्यन्ते तानि न दुःखानि दिवसकोटिभिरपि कथयितुम् ॥ ३ ॥ ]
उहुंहिं इत्येते चापभ्रंशभाषायां पदान्ते लघवो वा स्युर्यथा
उग्गमु तर्हि मरुमग्गडह । तसहुं पसंसउं ताहं ॥ पहियां हियडा उत्तरहं । जम्मुवि जाहं न च्छाहं ॥ ४ ॥
व्यञ्जनेषु कादिषु गतौ स्थितौ न तु केवलौ ' एओ' इत्येतौ पुनरपभ्रंशे पदान्ते पदमध्येपि लघू वा
स्यातां यथा—
कत्थवि भुलइ सुरु (र) गुरुवि । कहीं गुआलुवि होइ पगिउ || एकंतिण कुइ सब्वगुणु । अहवा निग्गुणु लोइ न दिट्ठउ ॥ ५ ॥
३
[ कुत्रापि स्खलति सुरगुरुरपि । कदा गोपालोपि भवति प्रकृष्टः ॥ बकान्तेन कोपि सर्वगुणः । अथवा निर्गुणो लोके न दृष्टः ॥ ५ ॥ ]
तथार्था प्राकृते 'इल्ल-ह' इत्येतेषां वर्णानां पूर्वस्मिन्भवा 'डिल्लडुल्लौ भव' (हे० ८.२.१६३) इति इल्ले विद्या पूर्वस्था लघवो गुरवो न स्युर्यथा
परिल्हसियपंकतण्हादाहदुहा वीयराय सहसति । जायम्ह दंसणे तुम्ह नाह न्हायव्व अमयद्रहे ॥ ६॥