SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः भमरु भामरु समरु संचालु मयरंदउ मक्कडउ। नलु मरालु मयगलु पओहरु ए नामाई दोहाहं मयरु मच्छु कच्छवउ गोरउ ॥ होइ हु छब्बीसक्खरउ दोहउ बिहु लहुएहिं । अक्खरि अक्खरि बे चढहिं भमराइयनामेहि ॥ ८८॥ आयोदाहरणं बे गोरा बे सामला बे रत्ता निप्पंक । बेनीला हेमप्पभा सेसा मायामुक्त ॥ ८९॥ अन्स्योदाहरणं यथा वियसियजलरुहदलनयण हिमकरकरसरिसतणु। सरसइससहरसमवयण पणमह जिण जणियनाणु ॥ १० ॥ सिलोयलक्खणं जहा पंचम लहुयं सव्वं सत्तमं दुचउत्थए । छटुं पुण गुरुं सव्वं सिलोयं विति पंडिया ॥९१ ॥ उदाहरणं पोसेउ पंचमो चक्की सोलसो मे जिणो जसं । चक्कं च धम्मचक्कं च जस्सायच्चु व्व सेवभो ॥१२॥ इति नन्दिताढ्यकृतं गाथालक्षणं समाप्तम् । पणमा stan । Stanza 88 is a couplet made of a Matra and a Dohā. हे जिन हे जनितज्ञान अहं त्वयि प्रगतः। (जनितधर्म धनुशब्देन धर्मो ज्ञेयः । एवंविधं जिनं प्रणमत E) ॥९०॥ यस्य चक्ररत्नं चान्यत् धर्मचक्र आदित्य इव सेवते । (यस्य जिनस्य आदित्य इव सूर्य इव सेवकः E) ॥ ९२ ॥ (माण्डब्यपुरगच्छीयदेवाणंदमुनेगिरा। टीकेयं रत्नचन्द्रेण नन्दिताव्यस्य निर्मिता || A) ८८.२ मयलधुउ मङ्कडउ G; ३ मयगहलु पऊहरु F; ४ दोहडह G; ५ गोहरु F; ९०.४ पणय हुं (?) C; जणियतणु AG; जणियधणु E; ९१.४ पिंडिया for पंडिया D; ९२.१ पासेउ F; ४ जस्साइच्चोव्व सेवए AB: सेयओ for सेवओ F.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy