SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ એકવચન स्त्री स्त्रियम् - स्त्रीम् स्त्रिया स्त्रियै स्त्रियाः " स्त्रियाम् स्त्रि गुरुः गुरुम् गुरुणा गुरवे गुरोः धेनुः 'धेनुम् धेन्वा धेनवे धेनोः-धेन्वाः " धेनौ–धन्वाम् धेनो દ્વિવચન ४८. स्त्री (स्त्री.)=स्त्री. स्त्रियौ मृदु 39 मृदुना मृदु-मृद मृदुन: मृदो 35 स्त्रीभ्याम् 29 मृदुन-मृद मृदु मृदो ܕܕ 35 29 स्त्रियोः स्त्रियो ५१. गुरु (पु.)-अध्यायड़. गुरू " गुरुभ्याम् "" गुवः 99 ,, धेनुभ्याम् पथ. मृदु (न.) नरभ मृदुनी " 43. धेनु (स्त्री.)= गाय. धनू "" धनू י मृदुभ्याम् 95 ११ मृदुनोः मृद्बो બહુવચન " मृदुनी स्त्रियः " "" स्त्रीभिः स्त्रीभ्यः "" स्त्रीणाम् स्त्रीषु स्त्रियः गुरवः गुरून् गुरुभिः गुरुभ्यः " गुरूणाम् गुरुषु गुरवः धेनवः धेनूः धेनुभिः धेनुभ्यः धेनुषु धेनवः मृदूनि 27 मृदुभिः मृदुभ्यः 57 मृदूनाम् मृदुषु मृदूनि ૧૧૭ એકવચન दासी स्त्री : दासीम् दास्या दास्यै दास्याः " दास्याम् दासि कोष्टा क्रोष्टारम् कोष्ट्रा क्रोष्टुना क्रोष्ट्रे कोष्टु क्रोष्टुः क्रोष्टोः मधु "" क्रोष्टर-कोष्ट कोष्टो 22 मधुना मधु मधुनः દ્વિવચન ५०. दासी (स्त्री.) हासी. दास्यः दासी: "" मधुनि मधोमधु सानु "" " दासीभ्याम् सानुनास्नुना सानु - स्नुने सानुनः-स्नुनः "" " ލމ दास्योः "" दा ५२. क्रोष्टु (५.) = शियाण. htt "" क्रोष्टुभ्याम् " कोटा 27 मधुभ्याम् 93 मधुन "2 मधुनी " ५४. मधु (न.) = भध. मधुनी બહુવચન दासीभि: दासीभ्यः " सानुनोः–स्नुनोः "" सानु - " सानु सानो सानुनी "" दासीनाम् दासीषु दास्यः ५६. सानु (न.)=टेरी. सानुनी "" कोष्टारः कोटून् कोष्टभिः क्रोष्टुभ्यः 22 कोना कोष्टारः मधूनि "" मधुभिः मधुभ्यः 99 स्नूनि 99 35 | सानुभ्याम् -स्नुभ्याम् सानुमिः स्तुभिः "" 29 सानुभ्य:- स्नुभ्यः 22 मधुषु मधूनि सानूनि 22 " सानूनाम्-स्नूनाम् सानुषु सानू
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy