________________
એકવચન
स्त्री स्त्रियम् - स्त्रीम्
स्त्रिया
स्त्रियै
स्त्रियाः
"
स्त्रियाम्
स्त्रि
गुरुः
गुरुम्
गुरुणा
गुरवे
गुरोः
धेनुः 'धेनुम् धेन्वा धेनवे
धेनोः-धेन्वाः
"
धेनौ–धन्वाम्
धेनो
દ્વિવચન
४८. स्त्री (स्त्री.)=स्त्री. स्त्रियौ
मृदु
39
मृदुना मृदु-मृद मृदुन: मृदो
35
स्त्रीभ्याम्
29
मृदुन-मृद मृदु मृदो
ܕܕ
35
29
स्त्रियोः
स्त्रियो
५१. गुरु (पु.)-अध्यायड़.
गुरू
"
गुरुभ्याम्
""
गुवः
99
,,
धेनुभ्याम्
पथ. मृदु (न.) नरभ
मृदुनी
"
43. धेनु (स्त्री.)= गाय.
धनू
""
धनू
י
मृदुभ्याम्
95
११
मृदुनोः मृद्बो
બહુવચન
"
मृदुनी
स्त्रियः
"
""
स्त्रीभिः
स्त्रीभ्यः
""
स्त्रीणाम्
स्त्रीषु
स्त्रियः
गुरवः
गुरून्
गुरुभिः
गुरुभ्यः
"
गुरूणाम्
गुरुषु
गुरवः
धेनवः
धेनूः
धेनुभिः
धेनुभ्यः
धेनुषु धेनवः
मृदूनि
27
मृदुभिः
मृदुभ्यः
57
मृदूनाम्
मृदुषु
मृदूनि
૧૧૭
એકવચન
दासी
स्त्री : दासीम्
दास्या
दास्यै
दास्याः
"
दास्याम् दासि
कोष्टा क्रोष्टारम्
कोष्ट्रा क्रोष्टुना
क्रोष्ट्रे कोष्टु क्रोष्टुः क्रोष्टोः
मधु
""
क्रोष्टर-कोष्ट कोष्टो
22
मधुना
मधु
मधुनः
દ્વિવચન
५०. दासी (स्त्री.) हासी.
दास्यः
दासी:
""
मधुनि
मधोमधु
सानु
""
"
दासीभ्याम्
सानुनास्नुना सानु - स्नुने सानुनः-स्नुनः
""
"
ލމ
दास्योः
""
दा
५२. क्रोष्टु (५.) = शियाण.
htt
""
क्रोष्टुभ्याम्
"
कोटा
27
मधुभ्याम्
93
मधुन
"2
मधुनी
"
५४. मधु (न.) = भध.
मधुनी
બહુવચન
दासीभि:
दासीभ्यः
"
सानुनोः–स्नुनोः
""
सानु -
"
सानु सानो सानुनी
""
दासीनाम्
दासीषु
दास्यः
५६. सानु (न.)=टेरी.
सानुनी
""
कोष्टारः
कोटून्
कोष्टभिः
क्रोष्टुभ्यः
22
कोना
कोष्टारः
मधूनि
""
मधुभिः मधुभ्यः
99
स्नूनि
99
35
| सानुभ्याम् -स्नुभ्याम् सानुमिः स्तुभिः
""
29
सानुभ्य:- स्नुभ्यः
22
मधुषु
मधूनि
सानूनि
22
"
सानूनाम्-स्नूनाम् सानुषु सानू