SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ૧૧૬ એકવચન | દ્વિવચન | બહુવચન | એકવચન | દ્વિવચન | બહુવચન ४१. अक्षि (न.)-मांग. अक्षिणी अक्षीणि अक्षि | शुचि ४२. शुचि (न.)-२१२७. शुचिनी | शुचीनि अक्षिभ्याम् शुचिभ्याम् अक्ष्णा अक्षणे अक्ष्णः अक्षिभिः अक्षिभ्यः शुचिभिः शुचिभ्यः शुचिना शुचिने -शुचये शुचिन:-शुचेः " ". शुचिनि-शुचौ शुचि -शुचे " अक्ष्णोः अक्ष्णाम् शुचिनोः-शुच्योः शुचीनाम् अक्षिण-अक्षणि अक्षि-अक्षे अक्षिषु अक्षीणि अक्षिणी शुचिषु , शुचिनी शुचीनि ४३. धी (५.सी.) ध्यान ॥२-0. धियः अनार-. क्रियः धियो धीः धियम् ४४. क्री (पु.सी.)= क्रियौ " क्रीभ्याम् की: क्रियम् " " धिया धीभ्याम् धीभिः धीभ्यः क्रिया किये क्रियः कीभिः कीभ्यः धिये धियः थियो कियोः कियाम् " धियाम् धीषु " चियि क्रियि कीषु धीः धियः क्री: कियों कियः ४१.विक्री (Y.सी.) विक्रीः मशहना२-३0. | विक्रियः विक्रियौ विक्रियम् ४५. प्रधी(प्रकृष्टं ध्यायते इति) (५. स्त्री.)= ભણનાર–રા प्रधीः प्रध्यौ प्रध्यः प्रध्यम् प्रध्या प्रधीभिः प्रधीभ्यः प्रध्यः प्रध्योः प्रध्याम् प्रध्यि प्रधीषु प्रधीः प्रध्यौ प्रध्यः प्रधीभ्याम् विक्रीभ्याम् विकिया विकिये विक्रियः विक्रीमिः विक्रीभ्यः प्रध्ये विक्रियोः " विकियि विकीः " विक्रियाम् विक्रीषु विक्रियः विक्रिया पपीः पपीम् ४७. पपी (५.)-सु२०१. पप्यौ पप्यः पपीन् पपीभिः पपीभ्यः " : पपीभ्याम् धीभ्याम् पप्या पाये पप्यः ४८. धी (सी.)-मुद्धि धीः |धियो | धियः धियम् धिया धीभिः धिये-धियै धीभ्यः धियः-धियाः धियोः धियाम्-धीनाम् . धीषु धीः धियो धियः पप्योः पप्याम् " पपीषु धियि-धियाम् पपा 'पपीः पप्यः
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy