SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७७ २ કર્તરિઅગમાં છે તેમ . अवयन शुच्यसि शुच्यथः मई, शुच्यथ Y. ४, शुच्यति व, शुच्यतः माई शुच्यन्ति ese शुच्यसे शुच्येथे शुच्यध्वे शुच्यते शुच्येते शुच्यन्ते शुच्यै शुच्यावहै पहु, सवयन शुच्यानि dि, शुच्याव शुच्याम 23 ,, शुच्य ६ , शुच्यतम् शुच्यत शुच्यतु शुच्यताम् ,, गहु, शुच्यन्तु विध्यर्थ. १ सो पु. मेश्वयन शुच्येयम् शुच्येव महु, पु. से , शुच्यामहै शुच्यस्व शुच्येथाम् शुच्यध्वम् शुच्यताम् शुच्येताम् शुच्यन्ताम् " عيني शुच्येम २५. से, शुच्ये: शुच्येतम् शुच्येय शुच्येवहि शुच्येमहि शुच्येथाः शुच्येयाथाम् शुच्येध्वम् शुच्येत शुच्येयाताम् शुच्येरन् शुच्येत 3. पु. में, , ६, शुच्येत् शुच्येताम् " म" शुच्येयुः અનદ્યતનભૂત अशुच्ये दि " पहु" १५. सवयन अशुच्यम् अशुच्याव अशुच्याम २ पु. से , अशुच्यः अशुच्यतम् अशुच्यत 3 पु. " अशुच्यत् अशुच्यताम् अशुच्यन् अशुच्यावहि अशुच्यामहि अशुच्यथाः अशुच्येथाम् अशुच्यध्वम् अशुच्यत अशुच्येताम् अशुच्यन्त
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy