________________
१०६ सटीको वृत्तजातिसमुच्चयः
[षष्ठो नियमः तेनैवमेव गाथा पठनीया । [जोअणसत्तासीइ इति] ।
जोइणसत्तासीई तिण्णि [अ] कोसा धणूणे इक्कहियं । सअमुक्किईअ हत्थो रामो एको अ अंगुला तिण्णि ॥ ६२॥
योजनसप्ताशीतिस्त्रयः क्रोशा धनुषामेकाधिकम् ।
शतमुत्कृतेर्हस्तो राम एकश्चाङ्गुलानि त्रीणि ॥ ६२ ॥ चक्रपालात्मजगोपालविरचितायां कृतशिष्टविवृतौ षष्ठो नियमः । समाप्तेयं कैसेंटूटीका । कृतिभट्टचक्रपालसूनोर्गोपालस्य । मंगलं महाश्रीः ।
इअ कविसिट्ठवित्तजाईसमुच्चए छटो णिअमो समत्तो । कइसिट्टछंदं समत्तं ॥
१ Stanza 62 again reproduced here in AB. २ धणूअ एक A; धणू अ एकहिअं B. ३ त्राणिभि: AB. ४i.e. करसिट्र which is the shorter name of our work. ५ समुच्चसमुच्चये AB.