________________
पृष्टांकाः
३१५
२६५
५०६ २४
६०४
उदाहृतश्लोकाऽनुक्रमणिका पृष्ठांकाः । प्रतीका:
६४० शिरीषमृद्वी गिरिपु ७५ शिवरिणि क्व नु नाम ६३६ शिरसि धृतमुरापगे १२६ शिगमः स्यन्दत. ८९० शीतांशर्मुम्ब मुत्पले १०. शुश्र षस्व गुरून कुरु २५२ शन्य वासगृहम्
रतां यान्ति २६ शेफालिकां विलिताम्
शलेन्द्रप्रतिपाद्यगानगिरिजा. शोणं वीक्ष्य मुत्रम् श्रवगैः पेयमनेक
श्राद्धभोजनशीलो हि ६२२ श्रीरेषा पाणिरप्यस्याः
श्रीहर्षों निपुणः कविः |श्रतं कृतधियान् श्रुतान्वयादनाकातम् श्रुताप्सरोगीतिरपि
श्रुस्वा यान्तं बहिः ११६ : श्वासान् मुञ्चति भतले
२३६ १०३०
१७
प्रतीका: वासवासामुग्वे भाति विकसन्नेत्रनीलाब्जे विकसितसहकारभार. विकसितमुनी रागा. विकासिनीलोत्पल. विचरन्ति विलासिन्यः विदधे मधुपश्रेणीमिह विदृरे कयूरे कुरु विधति मुगाजमरः : विनयति सुदृशो दृशोः विना जलदकालेन विपिने छ जटानिवन्धनम् विपुलेन सागरशयस्य विभाति मृगशावाती विमल एव रविविशदः विरहे तव तन्वङ्गी विराजति व्योमवपुः विललाप स बापगद्गदम् विलोकनेनैव तवामुना विलोक्य वितने व्योग्नि विवृण्वती शैलसुतापि विषयस्यानुगदाने विसृज सुन्दरि! विसृष्टरागादधरानिवर्तितः वीक्षितुं न समा श्वः वेदान्तेषु यमाहुरेक पुरुषम् वृद्धोऽन्धः पतिरेषमञ्चक ग्यतिक्रमल के मे ज्यपोहितं लोचनतो. म्यवहारोऽथवा तत्व ग्याजस्तुतिस्तव पयोद ! व्याधूय यसनम्
६१४ ४४८
१६४
Cate
१३.
१०११ २८३
१७१
१६४
"
६३
HWSI
m
4G
संकेतकालमनसम् ४८३
। संधौ सर्वस्वहरणम्
! संगमविरहविकल्पे १०००
संग्रामे निहताः शूराः
संततमुपलागार १३८
स एकस्त्रीणि जयति स एव सुरभिः कालः सकलकलं पुरमेतत् । सज्जनो दुर्गनी मग्नः
। सज्जेहि सुरहिमालो १२८ सतीमपि ज्ञातिकुलक०
सत्पता मधुरगिरः 118 सदाचरति य भानुः
७ सदाशिवं नौमि २०१६ सदेव शोणोत्पलकुण्डलस्य
१६३ ८०१ ६६८
५३२
६६३
दाठान्यस्याः शशिनमुपगतेयम् शशी दिवसधूसरः
१०२५