________________
मूलोककारिकाऽनुक्रमणिका
१५५
२६७
६०२
१२०
३८७
६०२ २२६ ४११
४६७
२२६
६३०
कारिकाः तत्वज्ञानापदीयादेः तनिष्पत्तिः परिन्यासः तपस्विभगवद्विप्र० तर्जनोहजने प्रोक्ता तर्जयेत्ताडयेदन्या तस्कराः पाण्डका मूर्खाः तस्मादलौकिकः तस्मान्न कार्यः वस्याः प्ररोचना वीथी तात्पर्यास्यां वृत्तिमाहुः हुल्यतर्को यदर्थेन ते धीरा चाप्यधीरा तेनार्थमथ पात्रं वा तेनैव चेदुपायेन तेनेव नाम्ना वाच्यो तेनोपमाया भेदाः स्यक्तवौग्रथमरणालस्या त्यागः प्रसिद्धरस्थाने स्यागी कती कुलीनः प्रयाणां वानुपादेन त्रिनालिः प्रथमोकास्याम् त्रिपताककरणान्यान् त्रिशृङ्गारस्त्रिकपटः स्वरया हर्षरागादेः दण्डापूपिकमान्या दण्डे सुहृत्कुमारा० दत्तं किमपि कान्तेन दत्तां सिद्धां च सेनां च दन्तच्छेचं नखच्छेद्यम् दर्शनस्पर्शनादीनि दर्शयन्नतको नैव दाक्षिण्यं चेष्टया दाक्षिण्यानुनयौ माल. दिनावसाने कार्यम् दिव्यस्त्रियमनिच्छन्ती दिव्यमत्य स यद्र पः
पृष्ठांकः | कारिकाः . ११६ | दिव्यत्रीहेतुकं युद्धम् ४३५ दिष्टोपदिष्टे च गुणातिपाव ५७० | दुर्गन्धमांसरुधिर ४६२ दुर्मल्ली चतुरकर १४५ दुःश्रवत्रिविधारलीला.
दूतीसम्प्रेषमैौर्या दूरानुवर्ति स्यात्तस्य दूरावानं वधो युद्धम दूषणोद्घोषणायां तु दृप्तादीनां भवेद् भ्रंशः दृश्यश्रव्यस्वभेदेन दृष्ट्वा दर्शयति ब्रीडाम दोषाः केचिद्भवन्त्येषु दोषेक्षणादिभिर्गही
द्वयों वचनविन्यासः ८२४
द्वात्रिंशद्विधतां यान्ति विगूढ़ रसावभाव्यम् द्वितीयेऽके चतसृभिः द्विधा समासे वाक्ये
देतद्धिते समासेज्य ५८४ ४५ धनुयादिषु शन्देषु ५५० धर्मिगामेकधणेग १७४ धर्मिधर्मगतत्वेन
धाष्टर्थाभावो बीडा 1००६
धीरा दृष्टिगयितश्चित्रा १८१
धीराधीरा तु रुदितैः ४६२
धीरोदात्तो धीरोद्धत.
धीरोद्धतः पापकारी ३६३
ध्यानं चिन्ता हितानाप्तेः २११ १०२ न चातिशोभते यन्ना ११४ नटी विदूषको वापि १०२ न निर्विकल्पकं ज्ञानम् ४१७ | न मुञ्चति च तं देशम् ११४ नरदिग्यावनिवमी ३१७ नर्मगो व्यवहविः
१११
८२५
१६
७१२ १११
२६
१२८
१२५
११४
१८
२२१
२३८ ४०२
128