________________
मूलोक्तकारिकाऽनुक्रमणिका
कारिकाः
पृष्ठाङ्क:
२५२ ५३४
२२५
१७५
४२३
३६३
१८६
४१६
१८४
७०
५६२ ४२३ ७३३
१८२
भकाण्डे प्रथनच्छेदो मक्षमा सा परिभवः भक्का जवनिकाख्याः भवदर्शनीया या अङ्कश्च दशभिर्धारा मोदरप्रविष्टो यो यः अङ्गहीनो नरो यद्वद् अङ्गी रौद्ररसस्तन अगष्ठाग्रेण लिखति भज्ञानादिव या पृच्छा अतिविस्तृतिरङ्गस्य अत्र नारभटी नापि अत्रोक्ता मागधी भाषा अथ कारकमेकं स्याद् अथ नायिका-त्रिभेदा अद्भुतस्य पदार्थस्य अधिकारः फले स्वाम्यम् अधिकारूढवैशिव्यम् अधिक्षेपापमानादेः अतिः स्यादनालम्बः मनालम्बता चापि अनुकार्यस्य रत्यादेः अनुकूलं प्रातिकूल्यम् अनुकूल एकनिरतः अनुप्रासः शब्दसाम्यम अनुभावा दैवनिन्दा अनुभावास्तथालेपः अनुभावोऽक्षिसङ्कोचः अनुभावोऽत्र वैवर्ण्यम भनुभूतार्थकथनम् भनुमानं तु विच्छित्त्या
५ सा० भू०
पृष्ठावाः कारिकाः
अनुलेपनभूषाचा ६७६ | अनुवृत्तिः भूतकार्या०
अनेकार्थस्य शब्दस्य
अन्तरैकार्थसम्बन्धः ४१६
| अन्तर्जवनिकासंस्थैः २४५
अन्यदीर्घसमासाख्यम्
अन्यस्त्रियाः प्रगल्भायाः ४७८ अन्यस्यान्यार्थकं वाक्यम् | अन्या च विस्तरा सूच्या
अन्यापदेशेनाश्वास १७८ अन्यासक्तं पति मत्वा
अन्योन्यवाक्याधिक्यो.
अन्योऽन्येन तिरोधानम् ४६८
अन्येषामपि दोषाणाम् अन्यैः प्रवर्तितां शश्वत्
अपभ्रंशनिबद्ध ऽस्मिन् १०३२ अपरं तु गणीभूत ४०१ अपवादोऽथ संफेटः
अपायाभावतः प्राप्तिः १३० अपुष्टदुष्क्रमग्राम्य.
अपेक्षित परित्याज्यम् | अप्रतिपत्तिर्जडता १०१ अप्रस्तुतात् प्रस्तुतम्
अभवन्मतसम्बन्धा० ११८ अभिधादित्रयोपाधि०
अभिप्रायस्तु सादृश्य २५८ अभिलाषः स्पृहा चिन्ता
अभिलाषश्चिन्तास्मृति २५५ अभिसारयते कान्तम् २६६
अभेदेन विभावादि० ४७२ अमुना चोत्तमः शेते ९६६ / अर्थप्रकृतयः पञ्च
५९७ ३४२ ४५६ ४२८ ६५८ ४२२
२०. १४४
१६८
७६८
२३१ २३१ ११२२
४२३.