SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः यथा शाकुन्तले'राजा-कश्चित्सखीं वो नातिबाधते शरीरसंतापः । प्रियंवदा-सम्पदं लधोसो उअसमं गमिस्सदि' । सिद्धैरथैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ॥ १७६ ॥ श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते । यथा-'सद्वंशसम्भवः शुद्धः कोटिदोऽपि गुणान्वितः । कामं धनुरिव करो वर्जनीयः सतां प्रभुः।। . अक्षरसंघातमुदाहरति - कच्चिविति । वा-युष्माकं, सखीं-वयस्या, शकुन्तभामिति भावः । प्रियंवदा-"साम्प्रतं लब्धौषध उपशम गमिष्यति ।" इति संस्कृतपछाया । लब्घोषधः = लब्धम् (प्राप्तम् ) औषधं ( भेषजम् ), मवद्रूपमिति भावः । येन सः, तादृशः सन् । अत्रेदशैरक्षरैभिताऽभर"भवानस्याः शरीरसन्तामुपशमयतु" इति विचित्राऽर्थबोधनादक्षरसंघातः। शोभा लक्षयति-सिद्धरिति । यत्र-यस्मिन् स्थले, सिद्धः-प्रसिद्धः, पर्थः-पदार्थैः; अप्रसिद्धः अविख्यातः, गुप्तरूप इति भावः, अर्थः, प्रकाशते--प्रकाशितो भवति ॥१७६।। श्लिष्टलक्षणचित्रार्था-श्लिष्ट लक्षणः ( श्लेषयुक्तस्वरूपः ) चित्रः (विचित्रः) अर्थः ( अभिधेयः ) यस्याः सा, सा "शोभे' ति अभिधीयते ॥ शोभामुदाहरति-सद्वंशसंभव इति। सदंशसंभवः = सतः ( उत्तमाव) वंशात् ( कुलात, वेणीश्च ) सभवः ( उत्पत्तिः ) यस्य सः । शुद्धः ( निष्पातः, कीटाविद्धश्च ), कोटिदः = कोटि (तत्संख्यकद्रव्यम् ) ददातीति, कोटिसंख्यकं शत्रुच पतिबण्डयतीति च । गुणाऽन्वितः= गुणैः (दयादाक्षिण्यादिगुणः, गुणेन मोया च) मन्वितः ( युक्तः ) अपि, क्रूरः = निष्ठरः, वक्रश्च, प्रभुः स्वामी; धनुरिव-कामुकमिव, सता= सज्जनानां, "वर्जनीय" इति कृत्यप्रत्ययाऽन्तपदयोगे "कृत्यानां कर्तरि वा" इति विकल्पेन कर्तरि षष्ठी, पक्षे सद्भिरिति तृतीया । वर्जनीयः त्याज्यः । अत्र सिद्धरन्ययजातादिभिः अप्रसिद्धवेणुजातादिरों भासत इति शिलष्टविचित्राऽर्थत्वाच्छोभा नाम नाट्यलक्षणम् । जैसे शाकुन्तलमें-राजा-तुम्हारी सखीको शरीरसन्ताप ज्यादा बाधा तो नहीं कर रहा है ? प्रियंवदा-"इस समय औषध प्राप्त होनेसे शान्तिको प्राप्त होगा"। शोभा-जहाँपर प्रसिद्ध अर्थोके साथ अप्रसिद्ध अर्थ प्रकाशित होता है ।५७६। श्लेषयुक्तस्वरूप विचित्र अर्थवाली उसे "शोभा" कहते हैं ॥ . जैसे-उत्तम कुलमें उत्पन्न, शुद्ध ( निष्पाप ), करोड़ों रुपयोंको देनेवाला और गुणोंसे युक्त प्रभु भी क्रूर हो तो उत्तम वंश ( बांस ) में उत्पन्न, शुद्ध (कीड़ोंसे अवित) कोटिद ( करोड़ों शत्रुओं को खण्डन करनेवाला, और गुण ( प्रत्यञ्चा) से युक्त कुटिल घनुके समान सज्जनोंसे छोड़नेके लिए योग्य हो जाता है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy