SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ ईषद्वक्तव्यम् श्रीदेवचन्द्रबुध-हेमकुमारिदेवी- जातः, सदेव गुरुवर्गविधेयचित्तः। श्रीकृष्णचन्द्रविबुधाऽवरजस्तथैव श्रीपूर्णचन्द्रबुधकाऽग्रियबन्धुरस्मि ॥ १ ॥ माता, पिता, तदनु हृद्यसहोदरौ मे शेषा न, दुविधिवशादहमेव शेषः । स्रोतस्विनीतटजभूमह सन्निभोऽहं हा ! हन्त ! हन्त ! समयं ननु यापयामि ॥२॥ विद्याविलासपरिभासकऽणदास पुत्रेण गुप्तचर विट्ठलदासकेन । अभ्यथितो विहितवान् विवृति नवीनां ... साहित्यदर्पणकृतौ खलु सानुवादाम् ॥ ३ ॥ छात्रोपकारपर एष मम प्रयासः संख्यावतां धुरि निज पदमादधाति ! स्यादन्न संभ्रमनिभ्रम आत्तरूपः क्षम्यो हि मानुषकृतिः स्खलनम्वभावा॥४॥ अस्यां कृतौ प्रथम मेव कृतप्रयासा ये कोविदा मम सहायकरा अभूवन्। सर्वेषु तेषु महितेषु विचक्षणेषु - संषा चकास्ति सततं कृतवेदिता में ॥५॥ झोपायः सहृदयो बुधरामचन्द्रः - सूच्यादिभिः कृतिमिमां कृतवान् सनाथाम् । .. दृष्ट्वा तदीयगुणमर्थनमन्तरेण .. जातोऽस्म्यहं तदुपकारभराऽवनम्रः ॥६॥ श्रावणी पूर्णिमा वि० सं० २०३९ -शेषराजशर्मा ब्रह्मघट्टः, वाराणसी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy