________________
36
यथा च तेजाति विवरण
- तव रामस विभूषणानि ॥१॥ (ii) अनुक्तधर्मा समासगा श्रौती लप्सा यथा - 'रामकर्णयुगनित्यमण्डने
इन्डले कलितपुष्पराशया। लोकयन्ति युगळेन नेत्रयो
चन्डमानुशशिमण्डले 'इव ॥२॥ (iii) अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा - . रामस्य तुल्यमळिना
मृगमदतिलकं मृगेक्षणा निटिले । शत्रुक्षयेन चलती
- रघुवीरपिमाविलोक्य 'मोदन्ते ॥ ३ ॥ (iv) अनुक्तधर्मा समासगा आर्थी लुसा यथा -
कमचन्दनचर्चामझे
कुतुकेन रामचन्द्रस्य ।
1 उपेन्द्रवज्रावृत्तम् 'रामकर्णगमनित्यमण्डने -त 'रथोद्धतावृत्तम् • "अनुक्तधर्मा वाक्यगा' इत्यतः 'मोदन्ते' इत्यन्तो भागः 'न' प्रतौ
नास्ति। _ 'भार्यातम् . . .."
'कुंकुमचन्दनबहमले - त