SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 36 यथा च तेजाति विवरण - तव रामस विभूषणानि ॥१॥ (ii) अनुक्तधर्मा समासगा श्रौती लप्सा यथा - 'रामकर्णयुगनित्यमण्डने इन्डले कलितपुष्पराशया। लोकयन्ति युगळेन नेत्रयो चन्डमानुशशिमण्डले 'इव ॥२॥ (iii) अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा - . रामस्य तुल्यमळिना मृगमदतिलकं मृगेक्षणा निटिले । शत्रुक्षयेन चलती - रघुवीरपिमाविलोक्य 'मोदन्ते ॥ ३ ॥ (iv) अनुक्तधर्मा समासगा आर्थी लुसा यथा - कमचन्दनचर्चामझे कुतुकेन रामचन्द्रस्य । 1 उपेन्द्रवज्रावृत्तम् 'रामकर्णगमनित्यमण्डने -त 'रथोद्धतावृत्तम् • "अनुक्तधर्मा वाक्यगा' इत्यतः 'मोदन्ते' इत्यन्तो भागः 'न' प्रतौ नास्ति। _ 'भार्यातम् . . .." 'कुंकुमचन्दनबहमले - त
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy