SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 292 अलङ्कारराघवे 'अदीनो धार्मिकः शूरः कृतज्ञो रूपवान् बुधः । तेजस्वी धैर्यगाम्भीर्यदक्षदोपार्यसंश्रयः। प्राज्ञश्चापि महाभागः नायकः परिकीर्तितः ॥ ___ इति साहित्यचिन्तामणिकारः । Ends : ननु गुणानामन्तरङ्गधर्मत्वमेव युक्तम् । न हि बहिरङ्गरसधर्मत्वम् अन्तरङ्गबहिरङ्गन्यायादिति चेत् शब्दस्यापि रसप्रधानत्वेन रसवतीत्युपयुक्ततया शेषिभूते रसधर्मत्वमेव युक्तम् । .... .... न्यायात् । तस्य च अन्तरङ्गबहिरङ्गन्यायबाधकत्वात् । एतेन सङ्घटनाधर्मत्वेन च गुणालङ्काराणां व्यक्तमित्यलकारसर्वस्वकारवचनं निरस्तम् । तस्मा. निरूपिता गुणाः । Colophon: इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन, तिरुमलयज्वप्रियसोदरेण, पण्डितसार्वभौमेन विरचिते अलङ्कारराघवे गुणप्रकरण संपूर्णम् । Many Manuscripts [Mss] of the work or known. The author is the son of Carakuri Kondubhatta and a nephew of the famous Lakshmidhara. As a commentator of his son's Chitrabhandaramayana', composed in A.D. 1635. he should have lived in 17th century. [M. Krishnamachary op. cit. p. 640] II Descriptive Catalogue of the Sanskrit Manuscripts in the Tanjore Maharaja Serfoji's, Saraswati Mahal Library, Tanjore. Vol. IX Kosa, Chandas and Alankara [1930] Page No. 3975-3978 [ORI No. XVII-170] 'अलङ्कारराघवम्' 1) 5132 : Alankāra Raghavam Burnell's Catalogue No. 5330. page 54. left column.
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy