________________
अनुबन्धः
269
व्याजोक्तिस्सा समुद्भूतं वि.ना. 122 सबिन्दुकाबिन्दुकयोः वि.ना. 11
समत्वाधिकरणत्वे य.दी. 206 श
समन्यूनाधिकानां अ.स. 205 शब्दप्रमाणवेद्यः का.प्र. 4 समन्यूनाधिकानां वि.ना. 206 शब्दश्रवणतदनन्तरम् य.दी. 173 समन्यूनाधिकैरथैः वि.ना. 206 शब्दसाम्यमपि का.प्र. 29 समाधिः सुकरं कार्यम् का.प्र. 239 शब्दस्य पौनरुक्त्यं वि.ध. 5 समुच्चयो यौगपद्यात् सा.चि. 234 शब्दार्थयोः पौनरुक्त्यं वि.ना. 19 समृद्धिमद्वस्तुवर्णनम् अ.स. 204 शब्दालङ्कारैः शब्द 3 समृद्धिमद्वस्तुवर्णनं य.दी. 204 शब्दे वाथै तथाक्षिप्ते सा.चि. 178 समेन लक्ष्मणा वस्तु का.प्र. 124 शाब्दस्तु लाटानुप्रासः (का.प्र. 19 समैर्विशेषणैर्यत्र सा.चि. 115 श्लेषस्य वाक्यमेकस्मिन् , 181 समं योग्यतया योगो का.प्र. 148
ससन्देहस्तु भेदोक्तौ - , 75
सहार्थनान्वयो यत्र वि.ना. 107 सकृत्सारूप्यमन्योन्यं स.चि. 5 सादृश्यज्ञानोबुद्ध र.गं. 52 सकृवृत्तिस्तु धर्मस्य का.प्र. 164 सादृश्यत्वेनानेकत्र य.दी. 48 सति हेतावतद्रूप वि.ना. 133 सादृश्यमूला भास र.गं. 78 सति हेतावन्यगुण य.दी. 133 सादृश्यावस्त्वन्तर अ.स. 68 सति हेतौ तद्गुणाननु अ.स. 132 साधर्म्यमुपमाभेदः का.प्र. 22 सति हेतौ तद्गुणाननु वि.ध. 132 साधारणधर्मवशात् वि.ध. 115 सत्यां प्राप्तावनेकस्मिन् सा.चि. 228 साधारणगुणयोगात् , 127 सदृशानुभवादन्य वि.ना. 52 साध्यसाधननिर्देशः अ.स. 217 सदृशानुभवाद्वस्तु अ.स. 52 साध्यसाघननिर्देशः सा.चि. 217 सदृशे धर्मिणि र.ग. 70 साध्यसाधननिर्देशः वि.ना. 217 सदृशं सदृशानुभवात् वि.ध. 52 साध्यानाभाससाधन य.दी. 220