________________
अनुबन्धः
265
तद्रूपकमारोपः सा.चि. 53 तद्रूपाननुहारः का.प्र. 132 निगीर्याध्यवसानं तु काप्र. 101 तयोस्तु भिन्नदेशत्वे अ.स. 155 निदर्शना अभवन्वस्तु का.प्र. 13 तर्कितयद्व्यतिरेक य.दी. 64 निन्दया वाच्यया यत्र वि.ना. 201 तस्यापि बिम्बप्रति अ.स. 172 निन्दया स्तुतिरूपत्वे य.दी. 201 तात्पर्यभेदयुक्त य.दी. 19 नियतानां सत्कद्धर्मः का.प्र. 166 तादृक् किमपि वि.ध. 187 निषिध्य विषयं साम्यात् वि.ना. 72 तिलतण्डुलन्यायेन य.दी. 245 निषेधो वक्तुमिष्टस्य का.प्र. 193 तिलतण्डुलसंश्लेष वि.ना. 245 तुल्यप्रमाण वि.ध. 234 पद्मगोमूत्रिकाबन्धाद्या य.दी. 13 तुल्यबलविरोधः अ.स. 233 पद्माद्याकारहेतुत्वे वि.ना. 13 तृतीयसदृशव्यव रं.गं. 51 परस्परक्रमात् सा.चि. 243 तृतीयसब्रह्मचारिय.दी. 51 परस्परं क्रियाजनने अ.स. 158 तं परिणाम द्विविधं वि.ध. 61 परिवृत्तिर्विनिमयः का.प्र. 205
परोक्तिभेदकैः श्लिष्टैः का.प्र. 114
पर्यायोक्तं तु गम्यस्य सा.चि. 135 दण्डापूपिकया वि.ध. 227 पर्यायेण द्वयोस्तस्मिन् वि.ना. 49 दण्डापूपिकया अ.स. 227 पर्यायोक्तं विना वाच्य का.प्र. 135 दृष्टान्तःपुनरेतेषां का.प्र. 172 पुनरुक्तवदाभासः दृष्टान्तो यत्र बिम्ब सा.चि. 172 पूर्वपूर्वस्योत्तर अ.स. 241 द्वयोः पर्यायेण तस्मिन् अ स. 49 पूर्वस्य पूर्वस्य अ.स. 240 द्वयोः प्राकरणिकयोः , 181 पूर्वानुभूतसंस्कार य.दी. 191 द्वयोर्व्यञ्जनयुग्मयोः य.दी. 7,8 पूर्व पूर्व प्रति यदा वि.ना. 241 द्वितीयसदृशव्यव र.गं 48 प्रकृतगुणक्रिया अ.स. 84
प्रकृतमात्रसाधर्म्य य.दी. 183
"
18