SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अनुबन्धः 263 र.गं. 82 एतदवलम्बन वि.ध. 85 एकक्रियामुखेन का.प्र 159 एषाऽसङ्गतिरुक्ता वि.ध. 155 एकत्रानेकवस्तूनां य.दी: 231 एषां तिलतण्डुल . अ.स. 245 एकत्वाधिकरणत्वे , 208 एपां तिलतण्डुलवत् वि.ध. 245 एकद्वित्रिव्यञ्जन ,,.9 एकद्विप्रभृतीनां वि.ना. 8 औ एकमनेकस्मिन् अ.स. 207 औपम्यगम्यतायां वि.ध 166 एकस्य वस्तुनः य.दी. 229 औपम्यस्य गम्यत्वे अस. 167 एकस्य वस्तुनः एकस्य वस्तुनः अ.स. 228 एकस्य वस्तुनः वि.ना. 227 कथितस्तु सङ्करोऽयं वि.ध, 247 एकस्यानेकप्राप्तौ अ.स. 228 कमपि विशे वक्तुं , 193 एकस्यानेकप्राप्ती वि.ध. 228 कलयति विषये , 72 एकस्यान्यो वा सा.चि. 8 कविसम्मतसादृश्यात् वि.ना. 68 एकस्यानेकवृत्तित्वम् , 207 कारणसमग्र्ये अ.स. 134 एकस्यापि निमित अ.स. 80 कारणान्तरयोगात् , 239 एकस्याप्यसकृत् का.प्र. 8 कारणाद्भिन्नाश्रय वि.ध. 155 एकस्मिन्नाधारे अ.स. 207 कारणाभावेऽपि. अ.स. 151 एकस्मिन् कारणे वि.ना. 240 ___ कारणेन विना वि.ना. 152 एकस्मिन् यत् वि.ध. 207 कारणे सति तद्रूप सा.चि. 133 एकस्यैवोपमान का.प्र. 45 कारणं गम्यते यत्र वि.ना. 133 एकस्योपामानोपमेय य.दी. 47 कार्यकारणयोः केनापि य.दी. 156 एकेन क्रियमाणं. वि.ध. 237 कार्यकारणयोभिन्न सा.चि. 155 एकेन विना किञ्चित् वि.ध. 113 कार्यकारणयोभिन्न वि.ना. 155 एक क्रमेणानेकस्मिन् का.प्र. 207 कार्यकारण सामान्य ...., 224
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy