________________
अलङ्कारराघवस्य द्वितीयभागे ग्रन्थकृता कथितानां अलङ्कारलक्षणानां तथा ग्रन्थे उद्धृतानाम् अन्यालङ्कारिकाणाम् अलङ्कारलक्षणानां
कारिकाणां च अकारादिसूची
57
पुटसंख्या
पुटसंख्या
अन्यत्प्रकुर्वतः कार्यम् का.प्र. 143 अक्षमेण विपक्षस्य सा.चि. 215 अन्यथोक्तस्य वाक्यस्य अ.स. 119 अतीतानागतयोः अ.स. 2 10 अन्यथोक्तस्य वाक्यस्य य.दी. 120 अतीतानागते यत्र वि.ना. 210 अन्योत्कृष्टगुणाहृति , 132 अत्यन्तालक्षितार्थस्य 231 अपह्नवाविनाभूत अद्भुतार्थकथनात् य.दी. 210 अप्रकृतत्वेन भवेत् वि.ध. 84 अधिकगुणाङ्गीकरणं वि.ध. 130 अप्रकृतत्वेन स्यात् , 111 अधिकन्यूनसमानां , 205 अप्रस्तुस्य कथनात् वि.ना. 197 अधिकमिदं गदितं , 150 अप्रस्तुतप्रशंसा तु सा.चि. 197 अध्यवसितप्राधान्ये अ.स. 101 अप्रस्तुतप्रशंसा या का.प्र. 197 अध्यवसितसिद्धत्वं वि.ध. 101 अभिमतमेतदुदात्तं वि.ध. 204 अनतिशयोक्तिमूलत्वे य.दी 149 अभेदप्राधान्ये आरोपे अ.स. 53 अनाधारमाधेयम् अ.स. 143 अर्थयोगरुचिश्लेषैः वि.ना. 80 अनानुषङ्गिकस्वर य.दि. 11 अर्थानामविरोधेऽपि सा.चि. 138 अनुगतिरूपमङ्गानाम् वि.ध. 47 अर्थ सत्यर्थभिन्नानां का.प्र. 11 अनुमतमनुमानम् , 217 अलङ्कारत्वे सति य.दी. 70 अनुमानं तदुक्तं यत् का.प्र. 217 अलङ्कारैस्समं , 21 अनेन धर्मसंबन्धात् य.दी. 82 अविश्रान्तिजुषाम् का.प्र. 247 अनेन वस्तुसंबन्धो , 110 अश्लिष्टविशेष्यत्वे . य.दी. 116