SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ रूपकालङ्कारप्रकरणम् तत्र केवल निरवयवम् । यथा साकेत पुर्याममले मुहूर्ते सिंहासनारोहिणि रामभद्रे । सभां तदा तत्तनुं भूषणेद्धमाणिक्यदीपाळिरलभ्वकार ॥ अत्र रामचन्द्रभूषण माणिक्यानां दीपत्वं रूप्यते । मालानिरवयवं यथा 1 रामश्रवः कुण्डलद्दीर रोचिः गण्डद्वये मन्दहसाधिकण्ठम् । हारस्तनौ चन्दन 'सारलेपौ पदाब्जयोः पावनतीर्थमासीत् ॥ रूपकहेतुरूपकं परम्परितम् । न चेदं समस्तवस्तुविषयेऽन्तर्भूतमिति वाच्यम् । अस्य रूपकद्वयमात्रव्यवस्थितत्वात् । (iv) ष्ठिकेवल परम्परितं यथा सिंहासनाग्रस्थितरामभद्रकिरीटमाणिक्यगतात पश्रीः । आमोदयन्ती 'निखिलं स्वचक्रं संलक्ष्यते सर्वदिगन्तरेषु ॥ भूषणस्थ: माणिक्य-त 59 8 " उपजातिवृत्तम् रामाश्रमे कुण्डल • सारलेपः इति मातृकायामस्ति । स्तनाविति पदस्य विशेषणात् ' सारलेपौ' इति शोषितः । 6 • विफलं स्वचक्रं - -न • उपजातिवृत्तम्
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy