________________
रूपकालङ्कारप्रकरणम्
तत्र केवल निरवयवम् । यथा साकेत पुर्याममले मुहूर्ते सिंहासनारोहिणि रामभद्रे ।
सभां तदा तत्तनुं भूषणेद्धमाणिक्यदीपाळिरलभ्वकार ॥
अत्र रामचन्द्रभूषण माणिक्यानां दीपत्वं रूप्यते ।
मालानिरवयवं यथा
1
रामश्रवः कुण्डलद्दीर रोचिः
गण्डद्वये मन्दहसाधिकण्ठम् ।
हारस्तनौ चन्दन 'सारलेपौ
पदाब्जयोः पावनतीर्थमासीत् ॥
रूपकहेतुरूपकं परम्परितम् । न चेदं समस्तवस्तुविषयेऽन्तर्भूतमिति वाच्यम् । अस्य रूपकद्वयमात्रव्यवस्थितत्वात् ।
(iv) ष्ठिकेवल परम्परितं यथा
सिंहासनाग्रस्थितरामभद्रकिरीटमाणिक्यगतात पश्रीः । आमोदयन्ती 'निखिलं स्वचक्रं संलक्ष्यते सर्वदिगन्तरेषु ॥
भूषणस्थ: माणिक्य-त
59
8
" उपजातिवृत्तम्
रामाश्रमे कुण्डल
• सारलेपः इति मातृकायामस्ति । स्तनाविति पदस्य विशेषणात्
' सारलेपौ' इति शोषितः ।
6
• विफलं स्वचक्रं - -न • उपजातिवृत्तम्