SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 292 अलङ्कारराघवे ननु गुणानामन्ताधर्मत्वमेव युक्तम् । न हि बहिरङ्गरसधर्मत्वम् । अन्नावहिरनन्यायादिति चेत् . शब्दस्यापि रसप्रधानत्वेन रसप्रतीत्युप. युक्ततया शेषीभूतरसधर्मत्वमेव युक्तम् । मुख्य जघन्यन्यायात् तस्य च अन्तरङ्गवहिरङ्गन्यायबाधकत्वात् । एतेन सङ्घटनाधर्मत्वेन च गुणालद्धाराण व्यक्तं स्थानमित्यलङ्कारसर्वस्वकारवचनं निरस्तम् । तस्मान्निरूपिता गुणाः ।। 'इति चरुकुरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन "तिरुमलयज्वप्रियसोदरेण पण्डितसार्वभौमेन विरचिते अलङ्कारराघवे गुणप्रकरणं सम्पूणम् ॥ रामचन्द्रगुणरत्नवर्णनाशोभिकाव्यगुणसन्निरूपणम् । विश्रुतं हृदि मुदं परां [*शुभा] कस्य नात्र वितनोति 'सन्ततम् ॥ प्रथमभागः समाप्तः ॥ श्री रामचन्द्रः प्रीयताम् ॥ 1 चेन्न-त ' व्यक्तमित्यलकार-म 3 .तस्मात्सुनिरूपिता गुणाः-त * इतिश्रीचरकुरि' तिरुमलयज्वसोदरेण-त ' पण्डितसार्वभौमेन-इति पदं 'त' प्रतौ नास्ति ' पद्यमिदं 'त' प्रतौ दृश्यते नान्यत्र ।। * शुभाम् इति पदं मूलमातृकायां नास्ति तदत्र संयोजितम् ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy