SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीरस्तु ॥ श्रीमद्राजानककुन्तकविरचितं वक्रोक्तिजीवितम् प्रथमोन्मेषः जगत्तितयवैचित्र्यचित्रकर्मविधायिनम् । शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः ॥१॥ यथातत्त्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः। यदि तन्नाद्भतं नाम दैवरक्ता हि किंशुकाः ।। २॥ स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचि । स्थाप्यते प्रौढिमात्रं तत्परमार्थो न तादृशः ॥३॥ इत्यसत्तर्कसन्दर्भे स्वतन्त्रेऽप्यकृतादरः । साहित्यार्थसुधासिन्धोः सारमुन्मीलयाम्यहम् ॥ ४॥ येन द्वितयमप्येतत्तत्त्वनिर्मितिलक्षणम् । तद्विदामद्भतामोदचमत्कारं विधास्यति ॥ ५ ॥ ग्रन्थारम्भेऽभिमतदेवतानमस्कारकरणं समाचारः, तस्मात्तदेव तावदुपक्रमते वन्दे कवीन्द्रवक्वेन्दुलास्यमन्दिरनर्तकीम् । देवीं सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् ॥१॥ इति । देवीं वन्दे देवतां स्तौमि । काभित्याह- कवीन्द्रवक्वेन्द
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy