________________
॥ श्रीरस्तु ॥ श्रीमद्राजानककुन्तकविरचितं वक्रोक्तिजीवितम्
प्रथमोन्मेषः जगत्तितयवैचित्र्यचित्रकर्मविधायिनम् । शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः ॥१॥ यथातत्त्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः। यदि तन्नाद्भतं नाम दैवरक्ता हि किंशुकाः ।। २॥ स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचि । स्थाप्यते प्रौढिमात्रं तत्परमार्थो न तादृशः ॥३॥ इत्यसत्तर्कसन्दर्भे स्वतन्त्रेऽप्यकृतादरः । साहित्यार्थसुधासिन्धोः सारमुन्मीलयाम्यहम् ॥ ४॥ येन द्वितयमप्येतत्तत्त्वनिर्मितिलक्षणम् ।
तद्विदामद्भतामोदचमत्कारं विधास्यति ॥ ५ ॥ ग्रन्थारम्भेऽभिमतदेवतानमस्कारकरणं समाचारः, तस्मात्तदेव तावदुपक्रमते
वन्दे कवीन्द्रवक्वेन्दुलास्यमन्दिरनर्तकीम् ।
देवीं सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् ॥१॥ इति ।
देवीं वन्दे देवतां स्तौमि । काभित्याह- कवीन्द्रवक्वेन्द