________________
३२०
सवृत्तिच्छन्दोऽनुसाशनप्रद्योते [अ० २, सू०-३७४.] श [1] त [0] वि [1] र [1] चि [1] त [1], नि [1] र [I] व [1] धि [1] सु [0] कृ [1] तैः [s]; त्व [s] स्कृ [1] त [1] घ [5] म [1] प[0] थो [s] धि [1] ग [0] त: [5] इति लक्षण समन्वयः ।। अ० २, सू० ३७३.१ ॥
त्यो मौ नीगौ हंसपदा ः ॥ ३७४ ।। तयमभा नगणचतुष्टयं गुरुश्च । रिति वशभियंतिः। यथा- अम्भोगवनं व्याकोशमिवं सलिलमतिविमलमिति वनसरसि, भ्रान्तोऽपि हि मा कार्षार्गमनं यदिह विचरति हरिणशिशुनयना। तस्या अतिरम्यां वोक्ष्य गति निरुपमितिमतिशयमधिगतवर्ती, ह्रीतः सपदि त्वं हंसपदाद पदमपि चलसि न खलु नियतमः ॥ ३७४.१॥
तृतीयं प्रभेदमाह- त्यो भो नीगौ हंसपदा रिति । विवृणोति- तयभभा नगणचतुष्टयं गुरुश्च । रितिदशभिर्यतिरिति तगग-यगणो भगणद्वयं नगण चतुष्टयं गुरुश्च 55 ISS.SI.S. ..|| 5 इतीदृशैरक्षरः कृताः पादा यस्य दशभिश्च यतिर्यत्र तत् हंसदानामकमभिकृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- अम्भोजवनमिदमिति । हे हंस! मराल ! इदम् दृश्यमानम् अम्भोजवनम् कमलषण्डं व्याकोशम् प्रफुल्लम् सलिलं जलम् अतिविमलम् परमस्वच्छम् इति हेतो: वनसरसि विपिनमध्यस्थजलाशये भ्रान्तः अपि भ्रमपरीतोऽपि गमनं मा कार्षीः न कुर्याः, यत् यस्मात् इह वनसरोऽन्तिके हरिणशिशुनयना मृगशावकलोचना विचरति भ्रमति, तस्याः मृगनयनाया: अतिरम्यां परमरपणीयां अतिशयं अत्यन्तं यथास्यात तथा निरुपमितिम् उपमान शून्यताम् अधिगतवतीं प्राप्तां गतिं गमनरीतिं वीक्ष्य अवलोक्य, ह्रोतः लज्जित: सपदि तत्कालमेव नियतमदः नियन्त्रितगर्वः सन् त्वं प. दात्पदम् प्रथमाश्रितस्थानात्- पदमात्रम्- अपि न चलसि चलिष्यसिवर्तमानसामीप्यात वर्तमानाप्रत्ययः । इह त्वदतिजयिनी मृगनयना तव मदं हरिष्यतीति तत्र मा गा इति भावः । अ [s] भो [5] ज [1] व [0] नं [5] व्या [s] को [s] श [1] मि [1] दं [s]; स [1] लि [0] ल [0] म [1]