________________
455555555559 9999999 श्रीविजयनेमिसूरीश्वरग्रंथमालारत्नम्-६७ स्वपरसिद्धान्तपारावारपारीण - शब्दावतार - परमाहंतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञश्रीमदहेमचन्द्रसूरीश्वर-491.
भगवता प्रणीतम्- 24
छन्दोनुशासनम्
[तस्य प्रथमो विभागः]
परिशासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपति-स्व० प० पू०
श्रीमविजयनेमिसूरीश्वरस्य पट्टालङ्कारेण व्याकरणवाचस्पति-शाखविशारद-कविरत्नेति
पदालंकृतेन स्व० ५० पू० आo श्रीमविजयलावण्यसूरीश्वरेण विरचिता प्रद्योतनामा विवृतिः ।
सम्पादक: संशोधकश्चशाखविशारद - कविदिवाकर - व्याकरणरत्न-पू० आ०
श्रीमविजयदक्षसूरीश्वरस्य पट्टधर-साहित्यरत्न-शाखविशारद-कविभूषण-आ० - श्रीविजयसुशीलसूरिः।
-प्रकाशिकाभीज्ञानोपासकसमितिः, बोटाद(सौराष्ट्र)