________________
परिशिष्टम् – ४
ग्रन्थे निविष्टं तथा भामहसम्मतः सूत्रानुक्रमणिका
(अ)
अंकोले (ठ) ल्लः
अत् पथिहरिद्रापृथिवीषु
अदातो यथादिषु वा
अद् दुकूले वा लस्य द्वित्वम्
अन्मुकुटादिषु अयुक्तस्यानादौ
आ (त्) च गौरवे
आदेरतः
आदेर्योजः
आपीडे मः
आ समृद्धयादिषु बा
(आ)
ईत् सिंहजिहृयोश्च ईद् धैर्ये
ি
इत एत् पिण्डसमेषु
इस्तः पदादे
इत्यपुरुषु रोः
इत्सदादिषु
इत्सैन्धवे
इदीतः पानीयादिषु इदीषत्पक्वस्वप्नवेतसव्यजनमृदङ्गाङ्गारेषु
इदृष्यादिषु
(ई)
२.२५
१.१३
१.१०
१.२५
१.२२
२.१
१.४३
१.१
१.३१
२.१६
१.२
१.१२
१.१४
१.२३
१.११
१.३८
१.१८
१.३
१.१८
१.१७
१.३९