________________
प्राकृत व्याकरणम्
NEW
इमे
चतूहि चाहिन्तो, चतूसुन्तो चतुण्डं
चतूसु हेमचन्द्रेण 'चउ' रूपमपिस्वीक्रियते, परन्तु प्राकृत-प्रकाशे सङ्केतमस्य न लभ्यते।
इम (इदम्) शब्दः (पुंल्लिङ्ग) इमो इमं
इमे, इमा इमेण, इमिणा
इमेहि इमा, इमादो, इमादु
इमाहिन्तो, इमासुन्तो इमाहि इमस्स, अस्स
इमाण, इमेसि . इमम्मि, इमस्सि,
इमेसु अस्सि , इह
नपुंसकलिङ्ग इदं, इणं, इणमो
इमाइ
शेष पुंल्लिङ्गवत् स्त्रीलिङ्ग
इमा, इमाओ, इमाउ
प्र. द्वि. तृ.
इमा इम इमाअ, इमाइ, इमाए इमत्तो, इमाअ, इमाइ, इमाउ इमाअ, इमाइ, इमाए , "
इमाहि इमाहिन्तो, इमासुन्तो
ष. स.
इमाण, इमेसि इमासु