SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणम् NEW इमे चतूहि चाहिन्तो, चतूसुन्तो चतुण्डं चतूसु हेमचन्द्रेण 'चउ' रूपमपिस्वीक्रियते, परन्तु प्राकृत-प्रकाशे सङ्केतमस्य न लभ्यते। इम (इदम्) शब्दः (पुंल्लिङ्ग) इमो इमं इमे, इमा इमेण, इमिणा इमेहि इमा, इमादो, इमादु इमाहिन्तो, इमासुन्तो इमाहि इमस्स, अस्स इमाण, इमेसि . इमम्मि, इमस्सि, इमेसु अस्सि , इह नपुंसकलिङ्ग इदं, इणं, इणमो इमाइ शेष पुंल्लिङ्गवत् स्त्रीलिङ्ग इमा, इमाओ, इमाउ प्र. द्वि. तृ. इमा इम इमाअ, इमाइ, इमाए इमत्तो, इमाअ, इमाइ, इमाउ इमाअ, इमाइ, इमाए , " इमाहि इमाहिन्तो, इमासुन्तो ष. स. इमाण, इमेसि इमासु
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy