________________
परिशिष्टम्
स.
प्र.
द्वि.
तृ.
पं.
ष.
सं.
कीअ, कीइ, कीए, काअ,
काइ, काए, काहे,
कइया,
कहि
प्र.
द्वि.
सो
तं
तेज
तत्तो, तदो, तो
तस्स, तास, से,
bi duo ti
प्र.
द्वि. अमुं
प्र.
तम्मि, तस्सि, तत्थ, ता तइआ, तहि
तृ. अमुणा
पं.
ष.
स.
अम्, अह
"त” (तद्) इति नपुंसकलिङ्गस्य रूपाणि “क” (किम्) शब्द सादृशम्, तथा (तद्) स्त्रीलिंगस्य रूप “का” (किम् ) स्त्रीलिङ्ग सदृशम् । अमेन प्रकारेण “ज” (यत्) तथा एत ( एतत्) शब्दस्य त्रीणि लिङ्गानि "त" (तत्) इति शब्दस्य त्रीणि लिङ्गानि सदृशम् ।
अमु (अदस्) शब्दः (पुंल्लिङ्ग)
अमूदो, अमूदु, अमूहि
अमुणो, अमुस्स
अमुम्मि, अमुस्सि अमुत्थ
अमु, अह
"
अमू, अह
त (तद्) शब्दः (पुंल्लिङ्ग)
द्वि. अमुं
कासु,
ते
तेहि
तोहिन्तो, तोसुन्तो सि, ताण, सि
सु
तृ. अमूइ, अमूअ, अमूआ, अमूए
अमू, अमूओ, अमुणो
""
नपुंसक लिङ्ग
अमूहि
अमूहिन्तो अमूसिन्तो
अमूण
अमूसु
अमूइ
कीसु
""
शेषः पुंल्लिङ्गवत् स्त्रीलिङ्ग
""
"
अमू, अमूओ, अमूउ
""
अमूहि
,
231