________________
229
स. सं.
"
, वहु
परिशिष्टम्
वहूसु
वहू, वहूउ, वहओ ऊकारान्त 'विज्जू' (विद्युत्) शब्दः विज्जू
विज्जू, विज्जूअ, विज्जूउ विज्जु
, , विज्जूअ, विज्जूआ,
विज्जूहि विज्जूइ, विज्जूए विज्जूदो, विज्जूदु
विज्जूहिन्तो, विज्जूसिन्तो विज्जूअ, विज्जूआ
विज्जूण विज्जूइ, विज्जूए विज्जूअ, विज्जूआ, विज्जूइ,
विज्जूसु विज्जूए विज्जू
विज्जू, विज्जूओ, विज्जउ ध्वनि परिवर्त्तनत्वात् अकारान्त, ईकारान्त तथा ऊकारान्त स्त्रीलिंङ्गवाची प्राकृत शब्दानाम् रूपाणि उपर्युक्त शब्द रूपस्य सदृशं भवति। (आ) सर्वनाम ___ 'सव्व' (सर्व) शब्दः (पुंल्लिग)
ब. प्र. सव्वो
सव्वे द्वि. सव्वं सव्वेण
सव्वेहि सव्वादो, सव्वादु, सव्वाहि सव्वाहिन्तो, सव्वासुन्तो ष. सव्वस्स
सव्वाणं, सव्वासं स. सव्वस्सि, सव्वम्मि, सव्वत्थ सव्वासुं, सव्वेसु सं. हे सव्व, हे सव्वो
हे सव्वे
नपुंसक लिंग रूपाणि प्र. सव्वं
सव्वाइ सव्वं
सव्वाइ
सव्वाइ शेष पुंल्लिङ्गवत्
सव्व