________________
227
परिशिष्टम् सं. भत्तार
भत्तारा, भत्तुणो 'ऋ' मूलक अकारान्त 'पिअर' ('पिदर' शौ. सं. पितृ) शब्दः प्र. पिआ, पिअरो
पिअरा, पिउणो द्वि. पिअरं
पिअरे, पिउणो पिअरेण, पिउणा
पिअरेहि पं. पिअरा, पिअरादो, पिअरादु पिअरासुन्तो, पिअराहुन्तो ष. पिअरस्य, पिउणो
पिअराण स. पिअरे, पिअरम्मि, पिउम्मि पिअरेसु, पिऊसु सं. पिअ, पिअर
पिअरा, पिउणो. अनेन प्रकारेण "जामाअर" (जामात) तथा "भाअर" (भ्रात)
शब्दयोः रूपाणि भवन्ति। ____ 'अन्' मूलक अकारान्त 'अप्पाण' (आत्मन्) शब्दः प्र. अप्पाणो, अप्पा
अप्पाणा, अप्पाणो अप्पाणं, अप्पं
अप्पाणे, अप्पाणो, अप्पा, अप्पे अप्पाणेण, अप्पणा
अप्पाणेहि, अप्पेहि पं. अप्पाणा, अप्पाणादो, अप्पाणादु, अप्पाणाहिन्तो, अप्पाणासुम्तो
अप्पाणाहि, अप्पा, अप्पादो अप्सासुन्तो, अप्पाहिन्तो अप्पाणस्स, अप्पणो
अप्पाणाथ, अप्पाण अप्पाणे, अप्पाणम्मि
अप्पाणेसु, अप्पेसु अप्पे, अप्पम्मि सं. अप्पाण, अप्प
अप्पाणा, अप्पाणो नपुंसक लिङ्ग
अकारान्त 'वण' (वन) शब्दः प्र. वणं
वणाइ, वणाणि द्वि. वणं
वणाइ, वणाणि स. वणं
वणाइ, वणाणि शेष पुं. वच्छवत्
इकारान्त 'दहि' (दधि) शब्दः प्र. दहि
दहीइ, दहीणि द्वि. दहि
दहीइ, दहीणि