________________
परिशिष्टम् - १
शब्दरूपम्
प्राकृतस्यशब्दानाम् विशेषतामिदंप्रकारेण(१) व्यञ्जनान्त शब्दानामभावः। (२) द्विवचनस्याभावः परिलक्षते। (३) घ्यञ्जनान्त संस्कृतशब्दस्य तथा कतिपयान्यस्वरान्त शब्दानामकारेण
परिवर्तनम्। (४) चतुर्थी विभक्तेरभावः। (५) कतिपय-विभक्तिनां समानता। प्राकृतप्रकाशमाधारीकृत्वा कतिपय-शब्दानाम् रूपाणि अत्रोपस्थाप्यते (अ) नामरूपम्
पुंल्लिग शब्दः अकारान्तः ‘वच्छ' (वृक्ष) शब्दः ए. व.
ब. व. प्र. वच्छो
वच्छा द्वि. वच्छं
वच्दे, वच्छा तृ. वच्छेण
वच्छेहि पं. वच्छा, वच्छादो; वच्छादु, वच्छाहिन्तो, वच्छासुन्तो
वच्छाहि ष. वच्छस्स
वच्छाण स. वच्छे, वच्छभिम
वच्छेसु सं. वच्छ
वच्छा अन्यअकारान्त शब्दानाम् एतादृश रूपाणि भवन्ति।
इकरान्तः ‘अग्गि' (अग्नि) शब्दः प्र. अग्गी
अग्गीओ, अग्मिणो द्वि. अग्गि
अग्गिणो, अग्गी तृ. अम्बिणा
अग्गीहि पं. अग्गीदो, अग्गीदु
अग्गीहिन्तो, अग्गीसुन्तो