________________
विनैव शिक्षा प्रकृत्या सम्मुच्चारिता आसीद् या भाषा सा प्रकृतियुक्ता प्राकृतमित्युच्यते स्म। प्राकृत शब्दं हि द्विधा व्युत्पादयन्ति समीक्षचणाः। प्रकृतिः संस्कृतम् तत आगतं प्राकृतमिति प्राकृतव्याकरणकर्तार आहुः। प्रकृत्योच्चारितं प्राकृतमिति तु ऐतिहासिकाः। नवमशतकस्य खैस्तस्य महाकविः वाक्पतिराः स्वकीये “गउड़वहो" इति महाकाव्ये प्राकतभाषां सर्वासां भाषाणाम् उद्भवस्थली स्वीकरोति।
सा भाषा प्रकृति सिद्धत्वात् प्राकृतपदेनाभिधेया। प्राकृतभाषा विषयिकाध्ययनं मुख्यतो भाषाणां पारस्परिक कञ्चन साम्यविशिष्टं भेदमवलम्ब्यैव जातम्। _संस्कृते बहुशः श्रूयमाणानि संयुक्ता क्षराणि कोमलप्रकृतिषु भाषासु विलुप्यन्त एव स्वापेक्षया पूर्व च वर्ण दी(कुर्वन्ति। यथा- अष्ट-आठ, सप्त-सात, अद्य-आज, रेफस्तु संस्कृतात् प्राकृत निर्माणे, प्रायेणास्तमेव गच्छति।
___प्राकृतव्याकरणे विषयोऽयं नवीनः। सुबोधिनी -सञ्जीवनी - प्राकृतमञ्जरी- मनोरमेति - चतसृभिः व्याख्याभिः संवलितः व्याकरण नियमेन प्राकृत शब्दानां ससूत्रं साधनैश्चयुक्तः अम्बिकानाम्न्या व्याख्याऽलंकृतः अत्यभिनवोऽयं ग्रन्थः।