SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् अथ बोधसौविध्यनिमितं कर्मसंज्ञाविषये द्वितीयाविधिविषये च विशेषः सङ्गृह्योच्यते आत्मनेपदिनो नाथेः प्रतियत्ने तथा कृगः । स्मरणार्थकस्य धातोरीशेश्च दयतेरपि जासनाटकाविषां हिंसाविषयवर्त्तिनाम् । समस्तव्यस्तव्यत्यस्तनिप्रपूर्वाद् हनेस्तथा ज्वरिसंता पिवर्जस्य सिद्धे भावे च कर्तरि । रुजार्थस्य च यद्व्याप्यं मतं वा कर्म तद्बुधाम् हरते व्यवपूर्वस्य तथा व्याप्य पणायतेः । विनिमेयद्यूतपणौ चेत्तौ द्वौ कर्म वा तदा सोपसर्गवेिश्वाऽपि द्यूते जेयं १ यदा भवेत् । विनिमेयं तथा व्याप्यं तदा तत्कर्म वा मतम् दिवे र्निरुपसर्गस्य २ तद्वयं कर्म नेष्यते । सह ३ क्रमाच्च करणं करणं चाऽथ कर्म च ॥ १ ॥ ॥ २ ॥ . १ यदा छूते जेयं तथा विनिमेषं व्याप्यं भवेदित्यन्वयः । २ ते जेयं विनिमेयं चेत्येतद् द्वयमित्यर्थः । युगपत्करणं च कर्म च क्रमाच्च करणं च कर्म चेत्यर्थः । " ॥ ३ ॥ ॥ ४ ॥ ॥ ६॥ प्रबोधं नाथसे चेदुपस्कुरुष्व शीलै निजात्मानम् । स्मर भूयो जैनगिरं दयस्वाऽभयं मनोऽपि चेशिष्व ॥ ७ ॥ ॥ ५ ॥ ३ दिवेर्निरुपसर्गस्येति सम्बध्यते । ततश्च दिवेर्निरुपसर्गस्य करणं सह
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy