SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २९८ कारकह्याश्रयकाव्यम् आस्ते तच्छिष्यरत्नं निजविशदवचः सर्जनैर्भव्यसङ्घस्वान्तप्रीतिप्रकर्षोपनयनपटुतोपार्जितोच्चैः समज्ञः । पन्यासक्षीऽमृतांशुर्गणिविबुधवनी कल्पवृक्षर्द्धिधन्यः श्रीमान् सारैश्चरित्रैः कविकुलतिलकः सो यशोभद्रनामा ॥ ३ ॥ शिष्येष्वन्यतमस्तस्य प्रसादाल्लब्धसन्मतिः । शुभङ्करो गणिरहं पन्यासपदभागपि कृता कारकमालाया मया सूर्योदयाऽर्थनात् । भद्रकरोदयाख्येयं व्याख्या लोकोपकारिणी ज्ञानतः कारकस्य स्यात्तथा स्याद्व्यवहारतः । लाभो जिज्ञासुवृन्दस्य सफलो मेऽत्र तच्छ्रमः अश्वचन्द्रानयने वैक्रमाब्दे समापिता । बेंगलोरुपुरे सेयं तपः पूर्णा कुजे कृतिः ॥ श्रीरस्तु । शुभं भवतु ॥ || 8 || 114 11 ॥ ६ ॥ ॥ ७ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy