________________
. ७३ उपायः समतैवेका मुक्तेरन्यः क्रियाभरः॥ तत्तत्पुरुषभेदेन तस्या एव प्रसिद्धये ॥ २७ ॥ दिङ्मात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः ॥ अस्याः स्वानुभव: पारं सामर्थ्याख्योऽवगाहते ॥२८॥
___ अर्थ-मुक्तिनो उपाय तो एक समता छे. बाकी क्रिया कष्ट सर्व आडंबर छे; ते पुरुषने भेदेंकरी एटले तप, जप सर्व समतानी प्रसिद्धि छे. पुरुष भेद ते गृहस्थ अने मुनिने शीले छे एटले क्रिया करवामां गृहस्थ तथा मुनिनो व्यवहार जुदो छे, पण ते बेउनी क्रिया समतायें वखाणवी एवी शास्त्रनी आज्ञा छे ॥ २७ ॥ शास्त्रना उपदेश तो जेम कोइ आंगलीवडे मार्ग बतावे, पण पोते काइ साथे आवे नही; तेम दिशिमात्रने बतावे एवा छे, पण जे शास्त्र सांभलीने पोताना अनुभवमां लावी पोताने सामर्थ्य करी पंथ अवगाहे, तेज भवाटवीनो पार पामे ॥ २८ ॥ परस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः ॥ तदध्यात्मप्रसादेन कार्योस्यामेव निर्भरः ॥ २९॥
अर्थ-परपुद्लादिक वस्तु ते आत्मानी नथी, अने देखवाथी आत्मा परम पवित्र छे, आत्माने विषे आत्मतत्त्व गुप्त छे; माटे अध्यात्मने प्रसादे करी समताने विषे हर्ष उल्लास करवो ॥ २९॥
॥ इति समताधिकारः नवमः समाप्तः ॥