________________
विकल्पकल्पितं तस्माद्वयमेतन्न तात्विकं ॥
विकल्पोपरमे तस्य द्वित्वादिवदुपक्षयः ॥५॥ स्वप्रयोजनसंसिद्धिः स्वायत्ता भासते यदा ॥ बहिरर्थेषु संकल्पसमुत्थानं तदा हतं ॥६॥
अर्थ--इष्ट अनिष्ट ए विकल्पनी कल्पनाथकी छे, ए बेनेज रागद्वेष जाणवा. पण एमां कांइ तत्त्व नथी. जो मनथी विकल्प जाय तो रागद्वेष ए बेहु दूर थाय ॥ ५॥ पोताना प्रयोजननी सिद्धि जेवारें पोताने स्वाधीन थाय, तेवारें बाहेरना अर्थसंकल्पनो उठाव नाश पामे ॥ ६॥ लब्धे स्वभावे कंठस्थस्वर्णन्यायादभ्रमक्षये ॥
रागद्वेषानुपस्थाने समता स्यादनाहता ॥ ७ ॥ जगज्जीवेषु नो भाति द्वैविध्यं कर्मनिर्मितं ॥ यदा शुद्धनयस्थित्या तदा साम्यमनाहतं ॥ ८॥
अर्थ-जेम कंठ उपर रहेलुं सुवर्ण साक्षात् देखाय छे तेम स्वाभाविक गुण पामे थके विभाविक भ्रमणा दूर जाय, तेबारे रागद्वेष ऊठी दूर थाय अने समता विशेषे वधे ॥ ७ ॥ जगतना जीवने विषे कर्मनु विचित्रपणुं छे, माटे ते विभावपणुं सारं नरसु कहेवानी रीते जेवारे न भासे तेबारे शुद्धनयनमा रह्यो थको प्रबल समताने पामे ॥ ८ ॥ स्वगुणेभ्योऽपि कौटस्थ्या देकत्वाध्यवसायतः ॥
आत्मारामं मनो यस्य तस्य साम्यमनुत्तरं ॥९॥ समतापरिपाकेस्याद्विषय ग्रहशून्यता ॥
यया विशदयोगानां वासीचंदनतुल्यता ॥१०॥