________________
५९
हृदये न शिवेऽपि लुब्धता सदनुष्ठानम संग मंगति । पुरुषस्य दशेयमिष्यते सहजानंदतरंगसंगता ॥ २५ ॥
अर्थ : - पोताना हृदयने विषे मुक्तिमुख उपर पण लुब्धता नथी, एक सद्अनुष्ठानरूप सहजानंदना कल्लोलने मलती असंगानुष्ठानरूप पुरुषनी जे दशा तेने वांछे छे, पामे छे ॥२५॥ इति यस्य महामतिभवेदिह वैराग्यविलासभृन्मनः ॥ उपयंति वरीतुमुच्चकैस्तमुदारप्रकृतिं यशः श्रियः ||२६||
अर्थ :-- वैराग्यविलासी पुरुषने एवी बुद्धि उपजे छे ने तेवा उदार प्रकृतिवालाने यशरूप जे लक्ष्मी ते हर्ष धरीने वरवाने इच्छे छे. ॥ २६ ॥ इतिश्री वैराग्य विषयाधिकारः समाप्तः
इति द्वितीय प्रबंध समाप्तः ॥