________________
मदमोहविषादमत्सरज्वरबाधाविधुराः सुरा अपि ॥ विषमिश्रितपायसान्नवत् सुखमेतेष्वपि नैति रम्यतां ॥१८
अर्थ-गर्व, अज्ञान, विषाद अने मत्सर ते रूपभावनी पीडाये रहित एवा जे देवता तेनां जे विषयादिक सुख ते पण विषमिश्रित दूधपाकना भोजननी परे मनोहरकारी नथी ॥ १८ ॥ रमणीविरहेण वह्निना बहुबाष्पानिलदीपितेन यत् ॥ त्रिदशैर्दिवि दुःखमाप्यते घटते तत्र कथं सुखस्थिति: १९
अर्थ-केमके स्त्रीना वियोगरूप अग्नि ते आंसुरूप वायरे करी देदीप्यमान थयो एवो जे शोकरूप अग्नि प्रगट्यो, तेथी स्वर्गना देवताने पण पीडा थाय छे, तेवा ते स्वर्गमां देवताने पण सुखनी स्थिति छे, एहवु केम कहेवाय ? ॥ १९ ॥ प्रथमानविमानसंपदां च्यवनस्यापि दिवो विचिन्तनात् ॥ हृदयं न हि यद्विदीयंते धुसदांतत्कुलिशाणुनिर्मितं ॥२०
अर्थ:-जेने विमान संपदा मोटी छे एवा देवताने पण च्यवन वेलायें जे दुःख प्रगटे छे, ते दुःखथी देवतार्नु हृदय मात्र फाटतुं नथी, तेनुं कारण जे तेमनुं हृदय ते वज्रना परमाणुयें करी उत्पन्न थयेलुं छे, तेथी घणुं कठण छे माटेज फाटतुं नथी ॥ २० ॥ विषयेषु रतिः शिवार्थिनो न गतिष्वस्ति किलाखि
लास्वपि ॥ घननंदनचंदनार्थिनो गिरिभूमिष्वपरद्रुमेष्विव ॥२१॥