________________
૪
मीमांसा मांसला यस्य स्वपरागमगोचरा ॥
बुद्धि: स्यात्तस्य वैराग्यं ज्ञानगर्भमुदंचति ॥ १७ ॥ न स्वान्यशास्त्र व्यापारे प्राधान्यं यस्य कर्मणि ॥ नासौ निश्चयसंशुद्धं सारं प्राप्नोति कर्म्मणः || १८ ||
अर्थः- जेहनो विचार पुष्टकारी होय अने स्वसिद्धांत तथा परसिद्धांत संबंधी बुद्धि जेने होय तेने वैराग्यनी वात कहियें, अने वाज ज्ञानगर्भित वैराग्य प्रगट थाय ॥ १७ ॥ जेने स्वशास्त्र परशास्त्रना व्यापारनुं प्राधान्यपणुं नथी, तेमज क्रियाने विषे पण प्राधान्यता नथी, ते निचे थकी क्रियानुं निर्मल सारभूत जे फल तेने क्यारे पण पामे नहीं ॥ १८ ॥
सम्यक्त्वमानयोः सूत्रे गतप्रत्यागते यतः ॥
नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि ॥ १९ अनाश्रवफलं ज्ञानमव्युत्थानमनाश्रवः ॥
सम्यक्त्वं तदभिव्यक्तिरत्येकत्वविनिश्चयः ||२०||
अर्थः- जे सम्यक्त्व ते मौन चारित्र कहिये, अने चारित्र ते मौन समकित कहियें; एवं श्री आचारांग मध्ये गतप्रत्यागत करीने कां छे । जं सम्मं तिवासहा तं मोणं तिपासहा जम्मो || ते माटे नियामक्कापर्ण जाणवुं ॥ सिझति चरणरहिया दंसणरहिया न सिर्झति ।। इति वचनात् ते माटे सम्यक्त्व ते सारभूत जाणवुं ।। १९ ।। आश्रवनो त्याग ते ज्ञाननुं फल छे अने अनाश्रवनुं फल ते अभ्युत्थान एटले विषयमां उजमाल न थाय, विषयनो त्यागी होय, एनुं नाम निश्चय सम्यक्त्व कहिये. कारक सम्यक्त्वीनी एवी दृष्टि होय, एटला माटे निश्चय नयनीरति के० प्रीति ते शुद्धचारित्रवंतनेज होय ॥ २० ॥