________________
तदेतद्भाषते जगभयदानं खलु भव
स्वरूपानुध्यानं शमसुखनिदानं कृतधियः॥ स्थिरीभूते ह्यस्मिन्विधुकिरणकर्पूरविमला यश:श्री:प्रौढा स्याजिनसमयतत्त्वस्थितिीवदाम्॥२७॥
अर्थः-आ जगत् प्रत्ये पंडित लोक एम कहे छे, जे पोताना आत्मभावना स्वरूपर्नु चिंतन ते ज समताना सुखर्नु कारण छे; अने जगतने अभयदान- देवावालु छे. जेणे कारकता भावे बुद्धि करी तेने आत्मस्वरूपज्ञान स्थिर थये थके चंद्र किरण कर्पूर सरीखी उज्ज्वल यशलक्ष्मी ते प्रौढपणे विस्तार पामे, एवा तत्त्वज्ञानी ते जिनेश्वरप्रणीत सिद्धांतना तत्त्वनी मर्यादाये वर्ते ॥ २७ ॥ इति भवस्वरूप चिंताधिकारः चतुर्थः समाप्तः ॥
इतिश्री नयविजयगणिशिष्य श्रीयशोविजयेन विरचिते अध्यात्मसार
प्रकरणे प्रथमः प्रबंधः ॥१॥