________________
२९
वाला तत्वज्ञान समजेला साधु तेने आ संसार ते मिथ्यारूप भासे छे ॥ २२ ॥
प्रियावाणीवीणाशयनतनुसंबाधनसुखैभवोयं पीयूषैर्घटित इति पूर्व मतिरभूत् ॥ अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु स्वात्मनि रतिः ||२३||
अर्थ:-- स्त्रीनी वाणीयें करीने तथा वीणानादे करीने, शय्य। ये करीने, वली शरीरने चोल चांपवुं तेणे करीने जे सुख उपजे छे, ते अमृते करीने धुंटेलुं होय तेनुं छे. एवं पूर्वे बालकाले वर्तायुं हतुं, पण हवे सहसात्कारे अमने तत्त्वदिशाना रहस्नी परिकलना थड़ - जाणपणुं थयुं; तेथी संसारने विषे तत्त्वरुचि वर्त्तती नथी, पण आत्मतत्त्वमां रुचि थइ छे || २३ ॥ दधानाः काठिन्यं निरवधिकमाविद्यकभव
प्रपंचा: पांचाली कुचकलशवन्नातिरर्तिदाः ॥ गलत्यज्ञानाभ्रे प्रसृमररुचावात्मनि विधौ चिदानंदस्यदः सहज इति तेभ्योऽस्तु विरतिः ||२४||
अर्थ :- संसारना समस्त प्रपंच ते अतिशय कठि - ताने धरताथका छे, माटे मुजने काष्ठ अने पाषाणनी पुतलीना स्तननी पेरे रतिकारी नथी लागता; केमके अज्ञाननुं वादल गली गयुं छे अने आत्मिक ज्ञानरूप चंद्रोदय थयो तेथी सहज चिदानंद रसनी शीतलता प्रगटी तेणे करी विषय तापनी अरति मटी गइ ॥ २४ ॥