________________
स्कंधात् स्कंधांतरारोपे भारस्येव न तत्त्वतः ॥
अक्षाल्हालादेऽपिदुःखस्य संस्कारोऽपि निवर्त्तते॥७॥ ___अर्थ:-जेहने सदैव शत्रु उपर द्वेष रह्यो छे ते प्राणी जो घरमां सुखे बेठो होय, तो पण तेहने सुख न होय. तेम विषयसुखमां अनुभवकाले पण विषयना तापे करी जेनुं मन हणायुं छे, तेहने सुख क्याथी होय ? ॥ ६९ ॥ जेम एक खंभा उपरथी बीजा खंभा उपर भार लीधो, पण तत्त्वथी भार उतयों नहीं एम इंद्रियोने आनंदे दुःखनो संस्कार मटतो नथी ॥ ७० ॥ सुखं दुःखं च मोहश्च तिस्रोपि गुणवृत्तयः॥
विरुद्धा अपि वर्त्तते दुःखजात्यनतिक्रमात् ॥७१॥ क्रुडनागफणाभोगोपमो भोगोद्भवोऽखिलः ॥
विलासश्चित्ररूपोऽपि भयहेतुर्विवेकिनां ॥७२॥ ___ अर्थः-सुख, दुःख अने मोह ए त्रणे जो के विरुद्ध छे, तो पण गुणवृत्तिये वर्ते छे; केमके दुःखनी जातिने उल्लंघन करी शकता नथी, माटे गुणवर्तीरूप छे ॥ ७१ ॥ क्रोधी नागनी फणना विस्तार सरखो सर्व भोगविलास छे. वली ते भोगविलास यद्यपि विचित्ररूप छे, तथापि विवेकीजनने ते भयनो हेतु छे ॥ ७२ ॥ इत्यमेकत्वमापन्नं फलतः पुण्यपापयोः ॥
मन्यते यो न मूढात्मा नांतस्तस्य भवोदधेः॥७३॥ दुःखैकरूपयोभिन्नस्तेनात्मा पुण्यपापयोः॥ शुद्धनिश्चयतः सत्यचिदानंदमयः सदा ॥७४ ॥
अर्थः-ए रीते फलनी अपेक्षाये पुण्यपापर्नु एकत्वपणुं